Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 11:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 tataH paraM tasyAntike bahulokAnAM samAgame jAte sa vaktumArebhe, AdhunikA duSTalokAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kiJciccihnaM tAn na darzayiSyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ পৰং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমাৰেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্ৰষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দৰ্শযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ পরং তস্যান্তিকে বহুলোকানাং সমাগমে জাতে স ৱক্তুমারেভে, আধুনিকা দুষ্টলোকাশ্চিহ্নং দ্রষ্টুমিচ্ছন্তি কিন্তু যূনস্ভৱিষ্যদ্ৱাদিনশ্চিহ্নং ৱিনান্যৎ কিঞ্চিচ্চিহ্নং তান্ ন দর্শযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး ပရံ တသျာန္တိကေ ဗဟုလောကာနာံ သမာဂမေ ဇာတေ သ ဝက္တုမာရေဘေ, အာဓုနိကာ ဒုၐ္ဋလောကာၑ္စိဟ္နံ ဒြၐ္ဋုမိစ္ဆန္တိ ကိန္တု ယူနသ္ဘဝိၐျဒွါဒိနၑ္စိဟ္နံ ဝိနာနျတ် ကိဉ္စိစ္စိဟ္နံ တာန် န ဒရ္ၑယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH paraM tasyAntikE bahulOkAnAM samAgamE jAtE sa vaktumArEbhE, AdhunikA duSTalOkAzcihnaM draSTumicchanti kintu yUnasbhaviSyadvAdinazcihnaM vinAnyat kinjciccihnaM tAn na darzayiSyatE|

Ver Capítulo Copiar




लूका 11:29
19 Referencias Cruzadas  

aparaM bahUn phirUzinaH sidUkinazca manujAn maMktuM svasamIpam Agacchto vilokya sa tAn abhidadhau, re re bhujagavaMzA AgAmInaH kopAt palAyituM yuSmAn kazcetitavAn?


eteSAM vyabhicAriNAM pApinAJca lokAnAM sAkSAd yadi kopi mAM matkathAJca lajjAspadaM jAnAti tarhi manujaputro yadA dharmmadUtaiH saha pituH prabhAveNAgamiSyati tadA sopi taM lajjAspadaM jJAsyati|


taM parIkSituM kecid AkAzIyam ekaM cihnaM darzayituM taM prArthayAJcakrire|


etasmAt kAraNAt hAbilaH zoNitapAtamArabhya mandirayajJavedyo rmadhye hatasya sikhariyasya raktapAtaparyyantaM


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko 'nyeSAmupari patitum upacakrame; tadA yIzuH ziSyAn babhASe, yUyaM phirUzinAM kiNvarUpakApaTye vizeSeNa sAvadhAnAstiSThata|


tadA yIzuravAdIt, re AvizvAsin vipathagAmin vaMza katikAlAn yuSmAbhiH saha sthAsyAmyahaM yuSmAkam AcaraNAni ca sahiSye? tava putramihAnaya|


tataH param yihUdIyalokA yISimavadan tavamidRzakarmmakaraNAt kiM cihnamasmAn darzayasi?


tadA te vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?


yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|


yihUdIyalokA lakSaNAni didRkSanti bhinnadezIyalokAstu vidyAM mRgayante,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos