Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:29 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 kintu sa janaH svaM nirddoSaM jJApayituM yIzuM papraccha, mama samIpavAsI kaH? tato yIzuH pratyuvAca,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु स जनः स्वं निर्द्दोषं ज्ञापयितुं यीशुं पप्रच्छ, मम समीपवासी कः? ततो यीशुः प्रत्युवाच,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু স জনঃ স্ৱং নিৰ্দ্দোষং জ্ঞাপযিতুং যীশুং পপ্ৰচ্ছ, মম সমীপৱাসী কঃ? ততো যীশুঃ প্ৰত্যুৱাচ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু স জনঃ স্ৱং নির্দ্দোষং জ্ঞাপযিতুং যীশুং পপ্রচ্ছ, মম সমীপৱাসী কঃ? ততো যীশুঃ প্রত্যুৱাচ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု သ ဇနး သွံ နိရ္ဒ္ဒေါၐံ ဇ္ဉာပယိတုံ ယီၑုံ ပပြစ္ဆ, မမ သမီပဝါသီ ကး? တတော ယီၑုး ပြတျုဝါစ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu sa janaH svaM nirddOSaM jnjApayituM yIzuM papraccha, mama samIpavAsI kaH? tatO yIzuH pratyuvAca,

Ver Capítulo Copiar




लूका 10:29
11 Referencias Cruzadas  

atha sa lokAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|


eSAM trayANAM madhye tasya dasyuhastapatitasya janasya samIpavAsI kaH? tvayA kiM budhyate?


tataH sa uvAca, yUyaM manuSyANAM nikaTe svAn nirdoSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvaro jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


yatasta IzvaradattaM puNyam avijJAya svakRtapuNyaM sthApayitum ceSTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|


sa yadi nijakriyAbhyaH sapuNyo bhavet tarhi tasyAtmazlAghAM karttuM panthA bhavediti satyaM, kintvIzvarasya samIpe nahi|


Izvarasya sAkSAt ko'pi vyavasthayA sapuNyo na bhavati tada vyaktaM yataH "puNyavAn mAnavo vizvAsena jIviSyatIti" zAstrIyaM vacaH|


pazyata mAnavaH karmmabhyaH sapuNyIkriyate na caikAkinA pratyayena|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos