Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti kiJca putraM vinA yasmai janAya putrastaM prakAzitavAn taJca vinA kopi pitaraM na jAnAti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 পিত্ৰা সৰ্ৱ্ৱাণি মযি সমৰ্পিতানি পিতৰং ৱিনা কোপি পুত্ৰং ন জানাতি কিঞ্চ পুত্ৰং ৱিনা যস্মৈ জনায পুত্ৰস্তং প্ৰকাশিতৱান্ তঞ্চ ৱিনা কোপি পিতৰং ন জানাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 পিত্রা সর্ৱ্ৱাণি মযি সমর্পিতানি পিতরং ৱিনা কোপি পুত্রং ন জানাতি কিঞ্চ পুত্রং ৱিনা যস্মৈ জনায পুত্রস্তং প্রকাশিতৱান্ তঞ্চ ৱিনা কোপি পিতরং ন জানাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ပိတြာ သရွွာဏိ မယိ သမရ္ပိတာနိ ပိတရံ ဝိနာ ကောပိ ပုတြံ န ဇာနာတိ ကိဉ္စ ပုတြံ ဝိနာ ယသ္မဲ ဇနာယ ပုတြသ္တံ ပြကာၑိတဝါန် တဉ္စ ဝိနာ ကောပိ ပိတရံ န ဇာနာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 pitrA sarvvANi mayi samarpitAni pitaraM vinA kOpi putraM na jAnAti kinjca putraM vinA yasmai janAya putrastaM prakAzitavAn tanjca vinA kOpi pitaraM na jAnAti|

Ver Capítulo Copiar




लूका 10:22
20 Referencias Cruzadas  

etasminneva samaye yIzuH punaruvAca, he svargapRthivyorekAdhipate pitastvaM jJAnavato viduSazca lokAn pratyetAni na prakAzya bAlakAn prati prakAzitavAn, iti hetostvAM dhanyaM vadAmi|


pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAzyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


yIzusteSAM samIpamAgatya vyAhRtavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


kopi manuja IzvaraM kadApi nApazyat kintu pituH kroDastho'dvitIyaH putrastaM prakAzayat|


tathA nijAn meSAnapi jAnAmi, meSAzca mAM jAnAnti, ahaJca meSArthaM prANatyAgaM karomi|


yadA zaitAn taM parahasteSu samarpayituM zimonaH putrasya ISkAriyotiyasya yihUdA antaHkaraNe kupravRttiM samArpayat,


ye mama te tava ye ca tava te mama tathA tai rmama mahimA prakAzyate|


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


yathAhaM teSu tiSThAmi tathA mayi yena premnA premAkarostat teSu tiSThati tadarthaM tava nAmAhaM tAn jJApitavAn punarapi jJApayiSyAmi|


ataeva he pita rjagatyavidyamAne tvayA saha tiSThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|


pitA putre snehaM kRtvA tasya haste sarvvANi samarpitavAn|


tataH param anto bhaviSyati tadAnIM sa sarvvaM zAsanam adhipatitvaM parAkramaJca luptvA svapitarIzvare rAjatvaM samarpayiSyati|


ya Izvaro madhyetimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatejaso jJAnaprabhAyA udayArtham asmAkam antaHkaraNeSu dIpitavAn|


adhipatitvapadaM zAsanapadaM parAkramo rAjatvaJcetinAmAni yAvanti padAnIha loke paraloke ca vidyante teSAM sarvveSAm Urddhve svarge nijadakSiNapArzve tam upavezitavAn,


caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tena sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazeSitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijJAyAM yastiSThati sa pitaraM putraJca dhArayati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos