Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tebhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chedakA alpe; tasmAddhetoH zasyakSetre chedakAn aparAnapi preSayituM kSetrasvAminaM prArthayadhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্ৰে ছেদকান্ অপৰানপি প্ৰেষযিতুং ক্ষেত্ৰস্ৱামিনং প্ৰাৰ্থযধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেভ্যঃ কথযামাস চ শস্যানি বহূনীতি সত্যং কিন্তু ছেদকা অল্পে; তস্মাদ্ধেতোঃ শস্যক্ষেত্রে ছেদকান্ অপরানপি প্রেষযিতুং ক্ষেত্রস্ৱামিনং প্রার্থযধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေဘျး ကထယာမာသ စ ၑသျာနိ ဗဟူနီတိ သတျံ ကိန္တု ဆေဒကာ အလ္ပေ; တသ္မာဒ္ဓေတေား ၑသျက္ၐေတြေ ဆေဒကာန် အပရာနပိ ပြေၐယိတုံ က္ၐေတြသွာမိနံ ပြာရ္ထယဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEbhyaH kathayAmAsa ca zasyAni bahUnIti satyaM kintu chEdakA alpE; tasmAddhEtOH zasyakSEtrE chEdakAn aparAnapi prESayituM kSEtrasvAminaM prArthayadhvaM|

Ver Capítulo Copiar




लूका 10:2
48 Referencias Cruzadas  

svargarAjyam etAdRzA kenacid gRhasyena samaM, yo'tiprabhAte nijadrAkSAkSetre kRSakAn niyoktuM gatavAn|


yadvat kazcit pumAn svanivezanAd dUradezaM prati yAtrAkaraNakAle dAseSu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|


atha tAnAcakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM pracArayata|


tataste prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArebhire prabhustu teSAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|


tataH paraM sa dvAdazaziSyAnAhUya bhUtAn tyAjayituM rogAn pratikarttuJca tebhyaH zaktimAdhipatyaJca dadau|


stiphAnaM prati upadrave ghaTite ye vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kevalayihUdIyalokAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|


te yadopavAsaM kRtvezvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agacchatAM|


yUyaM sveSu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayuGkta tatsarvvasmin sAvadhAnA bhavata, ya samAjaJca prabhu rnijaraktamUlyena krItavAna tam avata,


tataH so'kathayat pratiSThasva tvAM dUrasthabhinnadezIyAnAM samIpaM preSayiSye|


anyacca ye vikIrNA abhavan te sarvvatra bhramitvA susaMvAdaM prAcArayan|


kecit kecit samitAvIzvareNa prathamataH preritA dvitIyata IzvarIyAdezavaktArastRtIyata upadeSTAro niyuktAH, tataH paraM kebhyo'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lokazAsane vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tena vyatAri|


yAdRzo'smi tAdRza IzvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niSphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNezvarasyAnugraheNaiva|


tasya sahAyA vayaM yuSmAn prArthayAmahe, IzvarasyAnugraho yuSmAbhi rvRthA na gRhyatAM|


yato'pare sarvve yIzoH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|


aparaM ya ipAphradIto mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUto madIyopakArAya pratinidhizcAsti yuSmatsamIpe tasya preSaNam Avazyakam amanye|


yato mama sevane yuSmAkaM truTiM pUrayituM sa prANAn paNIkRtya khrISTasya kAryyArthaM mRtaprAye'bhavat|


etadarthaM tasya yA zaktiH prabalarUpeNa mama madhye prakAzate tayAhaM yatamAnaH zrAbhyAmi|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


he bhrAtaraH, asmAkaM zramaH kleेzazca yuSmAbhiH smaryyate yuSmAkaM ko'pi yad bhAragrasto na bhavet tadarthaM vayaM divAnizaM parizrAmyanto yuSmanmadhya Izvarasya susaMvAdamaghoSayAma|


he bhrAtaraH, yuSmAkaM madhye ye janAH parizramaM kurvvanti prabho rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM|


he bhrAtaraH, zeSe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuSmAkaM madhye yathA tathaivAnyatrApi pracaret mAnyaJca bhavet;


yato hetoH sarvvamAnavAnAM vizeSato vizvAsinAM trAtA yo'mara Izvarastasmin vayaM vizvasAmaH|


kintu tvaM sarvvaviSaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdapracArakasya karmma sAdhaya nijaparicaryyAM pUrNatvena kuru ca|


khrISTasya yIzo rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImonaM


vayaM tu yadi vizvAsasyotsAhaM zlAghanaJca zeSaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


iphiSasthasamite rdUtaM prati tvam idaM likha; yo dakSiNakareNa sapta tArA dhArayati saptAnAM suvarNadIpavRkSANAM madhye gamanAgamane karoti ca tenedam ucyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos