Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 10:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 yo jano yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kiJca yo jano yuSmAkam avajJAM karoti sa mamaivAvajJAM karoti; yo jano mamAvajJAM karoti ca sa matprerakasyaivAvajJAM karoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং কৰোতি স মমৈৱাৱজ্ঞাং কৰোতি; যো জনো মমাৱজ্ঞাং কৰোতি চ স মৎপ্ৰেৰকস্যৈৱাৱজ্ঞাং কৰোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যো জনো যুষ্মাকং ৱাক্যং গৃহ্লাতি স মমৈৱ ৱাক্যং গৃহ্লাতি; কিঞ্চ যো জনো যুষ্মাকম্ অৱজ্ঞাং করোতি স মমৈৱাৱজ্ঞাং করোতি; যো জনো মমাৱজ্ঞাং করোতি চ স মৎপ্রেরকস্যৈৱাৱজ্ঞাং করোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယော ဇနော ယုၐ္မာကံ ဝါကျံ ဂၖဟ္လာတိ သ မမဲဝ ဝါကျံ ဂၖဟ္လာတိ; ကိဉ္စ ယော ဇနော ယုၐ္မာကမ် အဝဇ္ဉာံ ကရောတိ သ မမဲဝါဝဇ္ဉာံ ကရောတိ; ယော ဇနော မမာဝဇ္ဉာံ ကရောတိ စ သ မတ္ပြေရကသျဲဝါဝဇ္ဉာံ ကရောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yO janO yuSmAkaM vAkyaM gRhlAti sa mamaiva vAkyaM gRhlAti; kinjca yO janO yuSmAkam avajnjAM karOti sa mamaivAvajnjAM karOti; yO janO mamAvajnjAM karOti ca sa matprErakasyaivAvajnjAM karOti|

Ver Capítulo Copiar




लूका 10:16
17 Referencias Cruzadas  

yo yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprerakasyAtithyaM vidadhAti|


yaH kazcid etAdRzaM kSudrabAlakamekaM mama nAmni gRhlAti, sa mAmeva gRhlAti|


yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karoti sa mamAtithyaM karoti; yaH kazcinmamAtithyaM karoti sa kevalam mamAtithyaM karoti tanna matprerakasyApyAtithyaM karoti|


yo jano mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prerakasyAtithyaM vidadhAti, yuSmAkaM madhyeyaH svaM sarvvasmAt kSudraM jAnIte sa eva zreSTho bhaviSyati|


tadA yIzuruccaiHkAram akathayad yo jano mayi vizvasiti sa kevale mayi vizvasitIti na, sa matprerake'pi vizvasiti|


yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM doSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA carame'nhi taM doSiNaM kariSyati|


ahaM yuSmAnatIva yathArthaM vadAmi, mayA preritaM janaM yo gRhlAti sa mAmeva gRhlAti yazca mAM gRhlAti sa matprerakaM gRhlAti|


sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNe kuta etAdRzI kukalpanA tvayA kRtA? tvaM kevalamanuSyasya nikaTe mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTe'pi|


tadAnIM mama parIkSakaM zArIraklezaM dRSTvA yUyaM mAm avajJAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|


ato heto ryaH kazcid vAkyametanna gRhlAti sa manuSyam avajAnAtIti nahi yena svakIyAtmA yuSmadantare samarpitastam Izvaram evAvajAnAti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos