Biblia Todo Logo
La Biblia Online

- Anuncios -




लूका 1:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 tasya jAyA dvAvimau nirdoSau prabhoH sarvvAjJA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्य जाया द्वाविमौ निर्दोषौ प्रभोः सर्व्वाज्ञा व्यवस्थाश्च संमन्य ईश्वरदृष्टौ धार्म्मिकावास्ताम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্য জাযা দ্ৱাৱিমৌ নিৰ্দোষৌ প্ৰভোঃ সৰ্ৱ্ৱাজ্ঞা ৱ্যৱস্থাশ্চ সংমন্য ঈশ্ৱৰদৃষ্টৌ ধাৰ্ম্মিকাৱাস্তাম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্য জাযা দ্ৱাৱিমৌ নির্দোষৌ প্রভোঃ সর্ৱ্ৱাজ্ঞা ৱ্যৱস্থাশ্চ সংমন্য ঈশ্ৱরদৃষ্টৌ ধার্ম্মিকাৱাস্তাম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသျ ဇာယာ ဒွါဝိမော် နိရ္ဒောၐော် ပြဘေား သရွွာဇ္ဉာ ဝျဝသ္ထာၑ္စ သံမနျ ဤၑွရဒၖၐ္ဋော် ဓာရ္မ္မိကာဝါသ္တာမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|

Ver Capítulo Copiar




लूका 1:6
33 Referencias Cruzadas  

tayoH santAna ekopi nAsIt, yata ilIzevA bandhyA tau dvAveva vRddhAvabhavatAm|


tataH sa uvAca, yUyaM manuSyANAM nikaTe svAn nirdoSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvaro jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|


yirUzAlampuranivAsI zimiyonnAmA dhArmmika eka AsIt sa isrAyelaH sAntvanAmapekSya tasthau kiJca pavitra AtmA tasminnAvirbhUtaH|


etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramezvaraM| sthite maddakSiNe tasmin skhaliSyAmi tvahaM nahi|


sabhAsadlokAn prati paulo'nanyadRSTyA pazyan akathayat, he bhrAtRgaNA adya yAvat saralena sarvvAntaHkaraNenezvarasya sAkSAd AcarAmi|


Izvarasya mAnavAnAJca samIpe yathA nirdoSo bhavAmi tadarthaM satataM yatnavAn asmi|


IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzo'dhikArazca kopi nAsti|


tataH zArIrikaM nAcaritvAsmAbhirAtmikam AcaradbhirvyavasthAgranthe nirddiSTAni puNyakarmmANi sarvvANi sAdhyante|


tathApi mamaiSA vAJchA yad yUyamidam avagatA bhavatha,


aparaJca saMsAramadhye vizeSato yuSmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugraheNAkuTilatAm IzvarIyasAralyaJcAcaritavanto'trAsmAkaM mano yat pramANaM dadAti tena vayaM zlAghAmahe|


Izvarasya niSkalaGkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAJca lokAnAM madhye tiSThata,


yataH sa svasammukhe pavitrAn niSkalaGkAn anindanIyAMzca yuSmAn sthApayitum icchati|


aparamasmAkaM prabhu ryIzukhrISTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiSyati tadA yUyaM yathAsmAkaM tAtasyezvarasya sammukhe pavitratayA nirdoSA bhaviSyatha tathA yuSmAkaM manAMsi sthirIkriyantAM|


ataeva he priyatamAH, tAni pratIkSamANA yUyaM niSkalaGkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


sa dhArmmiko 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karoti sa tasmAt jAta ityapi jAnIta|


vayaM taM jAnIma iti tadIyAjJApAlanenAvagacchAmaH|


he priyabAlakAH, kazcid yuSmAkaM bhramaM na janayet, yaH kazcid dharmmAcAraM karoti sa tAdRg dhArmmiko bhavati yAdRk sa dhAmmiko 'sti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos