Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 3:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 sadAgatiryAM dizamicchati tasyAmeva dizi vAti, tvaM tasya svanaM zuNoSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvveSAM manujAnAM janma bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সদাগতিৰ্যাং দিশমিচ্ছতি তস্যামেৱ দিশি ৱাতি, ৎৱং তস্য স্ৱনং শুণোষি কিন্তু স কুত আযাতি কুত্ৰ যাতি ৱা কিমপি ন জানাসি তদ্ৱাদ্ আত্মনঃ সকাশাৎ সৰ্ৱ্ৱেষাং মনুজানাং জন্ম ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সদাগতির্যাং দিশমিচ্ছতি তস্যামেৱ দিশি ৱাতি, ৎৱং তস্য স্ৱনং শুণোষি কিন্তু স কুত আযাতি কুত্র যাতি ৱা কিমপি ন জানাসি তদ্ৱাদ্ আত্মনঃ সকাশাৎ সর্ৱ্ৱেষাং মনুজানাং জন্ম ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သဒါဂတိရျာံ ဒိၑမိစ္ဆတိ တသျာမေဝ ဒိၑိ ဝါတိ, တွံ တသျ သွနံ ၑုဏောၐိ ကိန္တု သ ကုတ အာယာတိ ကုတြ ယာတိ ဝါ ကိမပိ န ဇာနာသိ တဒွါဒ် အာတ္မနး သကာၑာတ် သရွွေၐာံ မနုဇာနာံ ဇန္မ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sadAgatiryAM dizamicchati tasyAmEva dizi vAti, tvaM tasya svanaM zuNOSi kintu sa kuta AyAti kutra yAti vA kimapi na jAnAsi tadvAd AtmanaH sakAzAt sarvvESAM manujAnAM janma bhavati|

Ver Capítulo Copiar




योहन 3:8
21 Referencias Cruzadas  

teSAM janiH zoNitAnna zArIrikAbhilASAnna mAnavAnAmicchAto na kintvIzvarAdabhavat|


yuSmAbhiH puna rjanitavyaM mamaitasyAM kathAyAm AzcaryaM mA maMsthAH|


tadA nikadImaH pRSTavAn etat kathaM bhavituM zaknoti?


etasminneva samaye'kasmAd AkAzAt pracaNDAtyugravAyoH zabdavad ekaH zabda Agatya yasmin gRhe ta upAvizan tad gRhaM samastaM vyApnot|


itthaM prArthanayA yatra sthAne te sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvve pavitreNAtmanA paripUrNAH santa Izvarasya kathAm akSobheNa prAcArayan|


ekenAdvitIyenAtmanA yathAbhilASam ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyante|


manujasyAntaHsthamAtmAnaM vinA kena manujena tasya manujasya tattvaM budhyate? tadvadIzvarasyAtmAnaM vinA kenApIzvarasya tattvaM na budhyate|


sa dhArmmiko 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karoti sa tasmAt jAta ityapi jAnIta|


Síguenos en:

Anuncios


Anuncios