Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tathA nijAn meSAn bahiH kRtvA svayaM teSAm agre gacchati, tato meSAstasya zabdaM budhyante, tasmAt tasya pazcAd vrajanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তথা নিজান্ মেষান্ বহিঃ কৃৎৱা স্ৱযং তেষাম্ অগ্ৰে গচ্ছতি, ততো মেষাস্তস্য শব্দং বুধ্যন্তে, তস্মাৎ তস্য পশ্চাদ্ ৱ্ৰজন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তথা নিজান্ মেষান্ বহিঃ কৃৎৱা স্ৱযং তেষাম্ অগ্রে গচ্ছতি, ততো মেষাস্তস্য শব্দং বুধ্যন্তে, তস্মাৎ তস্য পশ্চাদ্ ৱ্রজন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တထာ နိဇာန် မေၐာန် ဗဟိး ကၖတွာ သွယံ တေၐာမ် အဂြေ ဂစ္ဆတိ, တတော မေၐာသ္တသျ ၑဗ္ဒံ ဗုဓျန္တေ, တသ္မာတ် တသျ ပၑ္စာဒ် ဝြဇန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tathA nijAn mESAn bahiH kRtvA svayaM tESAm agrE gacchati, tatO mESAstasya zabdaM budhyantE, tasmAt tasya pazcAd vrajanti|

Ver Capítulo Copiar




योहन 10:4
23 Referencias Cruzadas  

anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|


aparaJca etad gRhIya meSebhyo bhinnA api meSA mama santi te sakalA AnayitavyAH; te mama zabdaM zroSyanti tata eko vraja eko rakSako bhaviSyati|


mama meSA mama zabdaM zRNvanti tAnahaM jAnAmi te ca mama pazcAd gacchanti|


dauvArikastasmai dvAraM mocayati meSagaNazca tasya vAkyaM zRNoti sa nijAn meSAn svasvanAmnAhUya bahiH kRtvA nayati|


kintu parasya zabdaM na budhyante tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyante|


mayA na pravizya ya Agacchan te stenA dasyavazca kintu meSAsteSAM kathA nAzRNvan|


kazcid yadi mama sevako bhavituM vAJchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum ekaM panthAnaM darzitavAn|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtino mama kathAM zRNvanti|


yo janaH kanyAM labhate sa eva varaH kintu varasya sannidhau daNDAyamAnaM tasya yanmitraM tena varasya zabde zrute'tIvAhlAdyate mamApi tadvad AnandasiddhirjAtA|


he bhrAtaraH, yUyaM sarvvasmin kAryye mAM smaratha mayA ca yAdRgupadiSTAstAdRgAcarathaitatkAraNAt mayA prazaMsanIyA Adhbe|


ato yUyaM priyabAlakA ivezvarasyAnukAriNo bhavata,


yazcAsmAkaM vizvAsasyAgresaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM soDhavAn IzvarIyasiMhAsanasya dakSiNapArzve samupaviSTavAMzca|


tatraivAsmAkam agrasaro yIzuH pravizya malkISedakaH zreNyAM nityasthAyI yAjako'bhavat|


tadarthameva yUyam AhUtA yataH khrISTo'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajeta tadarthaM dRSTAntamekaM darzitavAn|


asmAkaM vinimayena khrISTaH zarIrasambandhe daNDaM bhuktavAn ato hetoH zarIrasambandhe yo daNDaM bhuktavAn sa pApAt mukta


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


Síguenos en:

Anuncios


Anuncios