Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 1:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 jagatyAgatya yaH sarvvamanujebhyo dIptiM dadAti tadeva satyajyotiH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 জগত্যাগত্য যঃ সৰ্ৱ্ৱমনুজেভ্যো দীপ্তিং দদাতি তদেৱ সত্যজ্যোতিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 জগত্যাগত্য যঃ সর্ৱ্ৱমনুজেভ্যো দীপ্তিং দদাতি তদেৱ সত্যজ্যোতিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဇဂတျာဂတျ ယး သရွွမနုဇေဘျော ဒီပ္တိံ ဒဒါတိ တဒေဝ သတျဇျောတိး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|

Ver Capítulo Copiar




योहन 1:9
15 Referencias Cruzadas  

kintu locane'prasanne tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataeva yA dIptistvayi vidyate, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|


yataH zarIrasya kutrApyaMze sAndhakAre na jAte sarvvaM yadi dIptimat tiSThati tarhi tubhyaM dIptidAyiprojjvalan pradIpa iva tava savarvazarIraM dIptimad bhaviSyati|


sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyotiH


tadvArA yathA sarvve vizvasanti tadarthaM sa tajjyotiSi pramANaM dAtuM sAkSisvarUpo bhUtvAgamat,


yo jano mAM pratyeti sa yathAndhakAre na tiSThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


ahaM satyadrAkSAlatAsvarUpo mama pitA tUdyAnaparicArakasvarUpaJca|


tadA yIzuravadad ahaM yuSmAnatiyathArthaM vadAmi mUsA yuSmAbhyaM svargIyaM bhakSyaM nAdAt kintu mama pitA yuSmAbhyaM svargIyaM paramaM bhakSyaM dadAti|


tato lokAnAM madhye tasmin nAnAvidhA vivAdA bhavitum ArabdhavantaH| kecid avocan sa uttamaH puruSaH kecid avocan na tathA varaM lokAnAM bhramaM janayati|


vayaM niSpApA iti yadi vadAmastarhi svayameva svAn vaJcayAmaH satyamataJcAsmAkam antare na vidyate|


punarapi yuSmAn prati nUtanAjJA mayA likhyata etadapi tasmin yuSmAsu ca satyaM, yato 'ndhakAro vyatyeti satyA jyotizcedAnIM prakAzate;


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos