Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpe tiSThati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 হে ভ্ৰাতৰঃ, যূযং যদ্ দণ্ড্যা ন ভৱেত তদৰ্থং পৰস্পৰং ন গ্লাযত, পশ্যত ৱিচাৰযিতা দ্ৱাৰসমীপে তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 হে ভ্রাতরঃ, যূযং যদ্ দণ্ড্যা ন ভৱেত তদর্থং পরস্পরং ন গ্লাযত, পশ্যত ৱিচারযিতা দ্ৱারসমীপে তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဟေ ဘြာတရး, ယူယံ ယဒ် ဒဏ္ဍျာ န ဘဝေတ တဒရ္ထံ ပရသ္ပရံ န ဂ္လာယတ, ပၑျတ ဝိစာရယိတာ ဒွါရသမီပေ တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|

Ver Capítulo Copiar




याकूब 5:9
21 Referencias Cruzadas  

tadvad etA ghaTanA dRSTvA sa samayo dvAra upAsthAd iti jAnIta|


tadvad etA ghaTanA dRSTvA sa kAlo dvAryyupasthita iti jAnIta|


herodiyA tasmai yohane prakupya taM hantum aicchat kintu na zaktA,


tAn prati yAnyetAni jaghaTire tAnyasmAkaM nidarzanAni jagataH zeSayuge varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|


ekaikena svamanasi yathA nizcIyate tathaiva dIyatAM kenApi kAtareNa bhItena vA na dIyatAM yata Izvaro hRSTamAnase dAtari prIyate|


yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAjJA kRtsnAyA vyavasthAyAH sArasaMgrahaH|


darpaH parasparaM nirbhartsanaM dveSazcAsmAbhi rna karttavyAni|


he bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAraJca karoti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karoti| tvaM yadi vyavasthAyA vicAraM karoSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|


advitIyo vyavasthApako vicArayitA ca sa evAste yo rakSituM nAzayituJca pArayati| kintu kastvaM yat parasya vicAraM karoSi?


he mama bhrAtaraH, ye bhaviSyadvAdinaH prabho rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|


he bhrAtaraH, yUyaM prabhorAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalo bhUme rbahumUlyaM phalaM pratIkSamANo yAvat prathamam antimaJca vRSTijalaM na prApnoti tAvad dhairyyam Alambate|


kintu yo jIvatAM mRtAnAJca vicAraM karttum udyato'sti tasmai tairuttaraM dAyiSyate|


kAtaroktiM vinA parasparam AtithyaM kRruta|


pazyAhaM dvAri tiSThan tad Ahanmi yadi kazcit mama ravaM zrutvA dvAraM mocayati tarhyahaM tasya sannidhiM pravizya tena sArddhaM bhokSye so 'pi mayA sArddhaM bhokSyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos