Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 tarhi yo janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati ceti jAnAtu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তৰ্হি যো জনঃ পাপিনং ৱিপথভ্ৰমণাৎ পৰাৱৰ্ত্তযতি স তস্যাত্মানং মৃত্যুত উদ্ধৰিষ্যতি বহুপাপান্যাৱৰিষ্যতি চেতি জানাতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তর্হি যো জনঃ পাপিনং ৱিপথভ্রমণাৎ পরাৱর্ত্তযতি স তস্যাত্মানং মৃত্যুত উদ্ধরিষ্যতি বহুপাপান্যাৱরিষ্যতি চেতি জানাতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တရှိ ယော ဇနး ပါပိနံ ဝိပထဘြမဏာတ် ပရာဝရ္တ္တယတိ သ တသျာတ္မာနံ မၖတျုတ ဥဒ္ဓရိၐျတိ ဗဟုပါပါနျာဝရိၐျတိ စေတိ ဇာနာတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|

Ver Capítulo Copiar




याकूब 5:20
18 Referencias Cruzadas  

yuSmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM zrutvA matprerake vizvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


tannimittam anyadezinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


Izvarasya jJAnAd ihalokasya mAnavAH svajJAnenezvarasya tattvabodhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApena vizvAsinaH paritrAtuM rocitavAn|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kRte durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdRza AsIt tasya kRte 'haM tAdRza_ivAbhavaM|


svasmin upadeze ca sAvadhAno bhUtvAvatiSThasva tat kRtvA tvayAtmaparitrANaM zrotRNAJca paritrANaM sAdhayiSyate|


ahaM tat parizotsyAmi, etat paulo'haM svahastena likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM necchAmi|


tasmAt sA manovAJchA sagarbhA bhUtvA duSkRtiM prasUte duSkRtizca pariNAmaM gatvA mRtyuM janayati|


ato heto ryUyaM sarvvAm azucikriyAM duSTatAbAhulyaJca nikSipya yuSmanmanasAM paritrANe samarthaM ropitaM vAkyaM namrabhAvena gRhlIta|


tasmAd vizvAsajAtaprArthanayA sa rogI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApo bhavet tarhi sa taM kSamiSyate|


he bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTe yadi kazcit taM parAvarttayati


vizeSataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAcchAdayiSyate|


eSA prathamotthitiH| yaH kazcit prathamAyA utthiteraMzI sa dhanyaH pavitrazca| teSu dvitIyamRtyoH ko 'pyadhikAro nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tena saha rAjatvaM kariSyanti ca|


Síguenos en:

Anuncios


Anuncios