Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAste yathA, AtmAbhimAnalokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH||

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तन्नहि किन्तु स प्रतुलं वरं वितरति तस्माद् उक्तमास्ते यथा, आत्माभिमानलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः॥

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তন্নহি কিন্তু স প্ৰতুলং ৱৰং ৱিতৰতি তস্মাদ্ উক্তমাস্তে যথা, আত্মাভিমানলোকানাং ৱিপক্ষো ভৱতীশ্ৱৰঃ| কিন্তু তেনৈৱ নম্ৰেভ্যঃ প্ৰসাদাদ্ দীযতে ৱৰঃ||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তন্নহি কিন্তু স প্রতুলং ৱরং ৱিতরতি তস্মাদ্ উক্তমাস্তে যথা, আত্মাভিমানলোকানাং ৱিপক্ষো ভৱতীশ্ৱরঃ| কিন্তু তেনৈৱ নম্রেভ্যঃ প্রসাদাদ্ দীযতে ৱরঃ||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တန္နဟိ ကိန္တု သ ပြတုလံ ဝရံ ဝိတရတိ တသ္မာဒ် ဥက္တမာသ္တေ ယထာ, အာတ္မာဘိမာနလောကာနာံ ဝိပက္ၐော ဘဝတီၑွရး၊ ကိန္တု တေနဲဝ နမြေဘျး ပြသာဒါဒ် ဒီယတေ ဝရး။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||

Ver Capítulo Copiar




याकूब 4:6
34 Referencias Cruzadas  

yasmAd yasyAntike varddhate, tasmAyeva dAyiSyate, tasmAt tasya bAhulyaM bhaviSyati, kintu yasyAntike na varddhate, tasya yat kiJcanAste, tadapi tasmAd AdAyiSyate|


yato yaH svamunnamati, sa nataH kariSyate; kintu yaH kazcit svamavanataM karoti, sa unnataH kariSyate|


siMhAsanagatAllokAn balinazcAvarohya saH| padeSUcceSu lokAMstu kSudrAn saMsthApayatyapi|


yaH kazcit svamunnamayati sa namayiSyate, kintu yaH kazcit svaM namayati sa unnamayiSyate|


yuSmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasaJcAyI puNyavattvena gaNito nijagRhaM jagAma, yato yaH kazcit svamunnamayati sa nAmayiSyate kintu yaH kazcit svaM namayati sa unnamayiSyate|


prabhoH samakSaM namrA bhavata tasmAt sa yuSmAn uccIkariSyati|


he yuvAnaH, yUyamapi prAcInalokAnAM vazyA bhavata sarvve ca sarvveSAM vazIbhUya namratAbharaNena bhUSitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSo bhavatIzvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos