Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 yUyaM kiM manyadhve? zAstrasya vAkyaM kiM phalahInaM bhavet? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prema karoti?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 यूयं किं मन्यध्वे? शास्त्रस्य वाक्यं किं फलहीनं भवेत्? अस्मदन्तर्वासी य आत्मा स वा किम् ईर्ष्यार्थं प्रेम करोति?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যূযং কিং মন্যধ্ৱে? শাস্ত্ৰস্য ৱাক্যং কিং ফলহীনং ভৱেৎ? অস্মদন্তৰ্ৱাসী য আত্মা স ৱা কিম্ ঈৰ্ষ্যাৰ্থং প্ৰেম কৰোতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যূযং কিং মন্যধ্ৱে? শাস্ত্রস্য ৱাক্যং কিং ফলহীনং ভৱেৎ? অস্মদন্তর্ৱাসী য আত্মা স ৱা কিম্ ঈর্ষ্যার্থং প্রেম করোতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယူယံ ကိံ မနျဓွေ? ၑာသ္တြသျ ဝါကျံ ကိံ ဖလဟီနံ ဘဝေတ်? အသ္မဒန္တရွာသီ ယ အာတ္မာ သ ဝါ ကိမ် ဤရ္ၐျာရ္ထံ ပြေမ ကရောတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?

Ver Capítulo Copiar




याकूब 4:5
24 Referencias Cruzadas  

tasmAd yeSAm uddeze Izvarasya kathA kathitA te yadIzvaragaNA ucyante dharmmagranthasyApyanyathA bhavituM na zakyaM,


tadvad anyazAstrepi likhyate, yathA, "dRSTipAtaM kariSyanti te'vidhan yantu tamprati|"


sobhiSiktto dAyUdo vaMze dAyUdo janmasthAne baitlehami pattane janiSyate dharmmagranthe kimitthaM likhitaM nAsti?


te pUrvvapuruSA IrSyayA paripUrNA misaradezaM preSayituM yUSaphaM vyakrINan|


ataeva te sarvve 'nyAyo vyabhicAro duSTatvaM lobho jighAMsA IrSyA vadho vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH


phirauNi zAstre likhati, ahaM tvaddvArA matparAkramaM darzayituM sarvvapRthivyAM nijanAma prakAzayituJca tvAM sthApitavAn|


yuSmAkaM yAni vapUMsi tAni yuSmadantaHsthitasyezvarAllabdhasya pavitrasyAtmano mandirANi yUyaJca sveSAM svAmino nAdhve kimetad yuSmAbhi rna jJAyate?


Izvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyezvarasya mandiraM yUyameva| IzvareNa taduktaM yathA, teSAM madhye'haM svAvAsaM nidhAsyAmi teSAM madhye ca yAtAyAtaM kurvvan teSAm Izvaro bhaviSyAmi te ca mallokA bhaviSyanti|


Izvaro bhinnajAtIyAn vizvAsena sapuNyIkariSyatIti pUrvvaM jJAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AziSaM prApsyantIti|


yataH pUrvvaM vayamapi nirbbodhA anAjJAgrAhiNo bhrAntA nAnAbhilASANAM sukhAnAJca dAseyA duSTatverSyAcAriNo ghRNitAH parasparaM dveSiNazcAbhavAmaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos