Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 he vyabhicAriNo vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa evezvarasya zatru rbhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে ৱ্যভিচাৰিণো ৱ্যভিচাৰিণ্যশ্চ, সংসাৰস্য যৎ মৈত্ৰ্যং তদ্ ঈশ্ৱৰস্য শাত্ৰৱমিতি যূযং কিং ন জানীথ? অত এৱ যঃ কশ্চিৎ সংসাৰস্য মিত্ৰং ভৱিতুম্ অভিলষতি স এৱেশ্ৱৰস্য শত্ৰু ৰ্ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে ৱ্যভিচারিণো ৱ্যভিচারিণ্যশ্চ, সংসারস্য যৎ মৈত্র্যং তদ্ ঈশ্ৱরস্য শাত্রৱমিতি যূযং কিং ন জানীথ? অত এৱ যঃ কশ্চিৎ সংসারস্য মিত্রং ভৱিতুম্ অভিলষতি স এৱেশ্ৱরস্য শত্রু র্ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ဝျဘိစာရိဏော ဝျဘိစာရိဏျၑ္စ, သံသာရသျ ယတ် မဲတြျံ တဒ် ဤၑွရသျ ၑာတြဝမိတိ ယူယံ ကိံ န ဇာနီထ? အတ ဧဝ ယး ကၑ္စိတ် သံသာရသျ မိတြံ ဘဝိတုမ် အဘိလၐတိ သ ဧဝေၑွရသျ ၑတြု ရ္ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|

Ver Capítulo Copiar




याकूब 4:4
24 Referencias Cruzadas  

tadA sa pratyuktavAn, duSTo vyabhicArI ca vaMzo lakSma mRgayate, kintu bhaviSyadvAdino yUnaso lakSma vihAyAnyat kimapi lakSma te na pradarzayiSyante|


etatkAlasya duSTo vyabhicArI ca vaMzo lakSma gaveSayati, kintu yUnaso bhaviSyadvAdino lakSma vinAnyat kimapi lakSma tAn na darzayiyyate| tadAnIM sa tAn vihAya pratasthe|


kopi manujo dvau prabhU sevituM na zaknoti, yasmAd ekaM saMmanya tadanyaM na sammanyate, yadvA ekatra mano nidhAya tadanyam avamanyate; tathA yUyamapIzvaraM lakSmIJcetyubhe sevituM na zaknutha|


kintu mamAdhipatitvasya vazatve sthAtum asammanyamAnA ye mama ripavastAnAnIya mama samakSaM saMharata|


yadi yUyaM jagato lokA abhaviSyata tarhi jagato lokA yuSmAn AtmIyAn buddhvApreSyanta; kintu yUyaM jagato lokA na bhavatha, ahaM yuSmAn asmAjjagato'rocayam etasmAt kAraNAjjagato lokA yuSmAn RtIyante|


tavopadezaM tebhyo'dadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teSAmapi sambandhAbhAvAj jagato lokAstAn RtIyante|


jagato lokA yuSmAn RtIyituM na zakruvanti kintu mAmeva RtIyante yatasteSAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|


phalato vayaM yadA ripava Asma tadezvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo'vazyaM tasya jIvanena rakSAM lapsyAmahe|


yataH zArIrikabhAva Izvarasya viruddhaH zatrutAbhAva eva sa Izvarasya vyavasthAyA adhIno na bhavati bhavituJca na zaknoti|


jJAnI kutra? zAstrI vA kutra? ihalokasya vicAratatparo vA kutra? ihalokasya jJAnaM kimIzvareNa mohIkRtaM nahi?


Izvarasya jJAnAd ihalokasya mAnavAH svajJAnenezvarasya tattvabodhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApena vizvAsinaH paritrAtuM rocitavAn|


sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSebhyo rocituM yate? yadyaham idAnImapi mAnuSebhyo ruruciSeya tarhi khrISTasya paricArako na bhavAmi|


klezakAle pitRhInAnAM vidhavAnAJca yad avekSaNaM saMsArAcca niSkalaGkena yad AtmarakSaNaM tadeva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos