Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 he bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAraJca karoti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karoti| tvaM yadi vyavasthAyA vicAraM karoSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে ভ্ৰাতৰঃ, যূযং পৰস্পৰং মা দূষযত| যঃ কশ্চিদ্ ভ্ৰাতৰং দূষযতি ভ্ৰাতু ৰ্ৱিচাৰঞ্চ কৰোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচাৰং কৰোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচাৰং কৰোষি তৰ্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচাৰযিতা ভৱসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে ভ্রাতরঃ, যূযং পরস্পরং মা দূষযত| যঃ কশ্চিদ্ ভ্রাতরং দূষযতি ভ্রাতু র্ৱিচারঞ্চ করোতি স ৱ্যৱস্থাং দূষযতি ৱ্যৱস্থাযাশ্চ ৱিচারং করোতি| ৎৱং যদি ৱ্যৱস্থাযা ৱিচারং করোষি তর্হি ৱ্যৱস্থাপালযিতা ন ভৱসি কিন্তু ৱিচারযিতা ভৱসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ဘြာတရး, ယူယံ ပရသ္ပရံ မာ ဒူၐယတ၊ ယး ကၑ္စိဒ် ဘြာတရံ ဒူၐယတိ ဘြာတု ရွိစာရဉ္စ ကရောတိ သ ဝျဝသ္ထာံ ဒူၐယတိ ဝျဝသ္ထာယာၑ္စ ဝိစာရံ ကရောတိ၊ တွံ ယဒိ ဝျဝသ္ထာယာ ဝိစာရံ ကရောၐိ တရှိ ဝျဝသ္ထာပါလယိတာ န ဘဝသိ ကိန္တု ဝိစာရယိတာ ဘဝသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|

Ver Capítulo Copiar




याकूब 4:11
24 Referencias Cruzadas  

aparaJca parAn doSiNo mA kuruta tasmAd yUyaM doSIkRtA na bhaviSyatha; adaNDyAn mA daNDayata tasmAd yUyamapi daNDaM na prApsyatha; pareSAM doSAn kSamadhvaM tasmAd yuSmAkamapi doSAH kSamiSyante|


he paradUSaka manuSya yaH kazcana tvaM bhavasi tavottaradAnAya panthA nAsti yato yasmAt karmmaNaH parastvayA dUSyate tasmAt tvamapi dUSyase, yatastaM dUSayannapi tvaM tadvad Acarasi|


vyavasthAzrotAra Izvarasya samIpe niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa eva sapuNyA bhaviSyanti|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? netthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvedaM; kiJca lobhaM mA kArSIriti ced vyavasthAgranthe likhitaM nAbhaviSyat tarhi lobhaH kimbhUtastadahaM nAjJAsyaM|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuSmAbhi rvicAro na kriyatAM| prabhurAgatya timireNa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd ekaikasya prazaMsA bhaviSyati|


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM necchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM necchatha tAdRzaM drakSyatha, yuSmanmadhye vivAda IrSyA krodho vipakSatA parApavAdaH karNejapanaM darpaH kalahazcaite bhaviSyanti;


aparaM kaTuvAkyaM roSaH koSaH kalaho nindA sarvvavidhadveSazcaitAni yuSmAkaM madhyAd dUrIbhavantu|


aparaM yoSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM|


prItivarjitA asandheyA mRSApavAdino 'jitendriyAH pracaNDA bhadradveSiNo


prAcInayoSito'pi yathA dharmmayogyam AcAraM kuryyuH paranindakA bahumadyapAnasya nighnAzca na bhaveyuH


he mama priyabhrAtaraH, yUyaM na bhrAmyata|


ataeva he mama priyabhrAtaraH, yuSmAkam ekaiko janaH zravaNe tvaritaH kathane dhIraH krodhe'pi dhIro bhavatu|


kintu yaH kazcit natvA mukteH siddhAM vyavasthAm Alokya tiSThati sa vismRtiyuktaH zrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviSyati|


kiJca tvaM svasamIpavAsini svAtmavat prIyasva, etacchAstrIyavacanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


he mama bhrAtaraH, ye bhaviSyadvAdinaH prabho rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|


he bhrAtaraH, yUyaM prabhorAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalo bhUme rbahumUlyaM phalaM pratIkSamANo yAvat prathamam antimaJca vRSTijalaM na prApnoti tAvad dhairyyam Alambate|


he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpe tiSThati|


sarvvAn dveSAn sarvvAMzca chalAn kApaTyAnIrSyAH samastaglAnikathAzca dUrIkRtya


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos