Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 3:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yataH sarvve vayaM bahuviSayeSu skhalAmaH, yaH kazcid vAkye na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতঃ সৰ্ৱ্ৱে ৱযং বহুৱিষযেষু স্খলামঃ, যঃ কশ্চিদ্ ৱাক্যে ন স্খলতি স সিদ্ধপুৰুষঃ কৃৎস্নং ৱশীকৰ্ত্তুং সমৰ্থশ্চাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতঃ সর্ৱ্ৱে ৱযং বহুৱিষযেষু স্খলামঃ, যঃ কশ্চিদ্ ৱাক্যে ন স্খলতি স সিদ্ধপুরুষঃ কৃৎস্নং ৱশীকর্ত্তুং সমর্থশ্চাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတး သရွွေ ဝယံ ဗဟုဝိၐယေၐု သ္ခလာမး, ယး ကၑ္စိဒ် ဝါကျေ န သ္ခလတိ သ သိဒ္ဓပုရုၐး ကၖတ္သ္နံ ဝၑီကရ္တ္တုံ သမရ္ထၑ္စာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yataH sarvvE vayaM bahuviSayESu skhalAmaH, yaH kazcid vAkyE na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|

Ver Capítulo Copiar




याकूब 3:2
29 Referencias Cruzadas  

re bhujagavaMzA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM zakSyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vaco nirgacchati|


yatastvaM svIyavacobhi rniraparAdhaH svIyavacobhizca sAparAdho gaNiSyase|


lipi ryathAste, naikopi dhArmmiko janaH|


bhadraM karttum icchukaM mAM yo 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamekaM mayi pazyAmi|


itarAn prati susaMvAdaM ghoSayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vazIkurvve ca|


kintu yIzukhrISTe yo vizvAsastatsambandhiyAH pratijJAyAH phalaM yad vizvAsilokebhyo dIyate tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


yataH zArIrikAbhilASa Atmano viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayorubhayoH parasparaM virodho vidyate tena yuSmAbhi ryad abhilaSyate tanna karttavyaM|


tasmAd vayaM tameva ghoSayanto yad ekaikaM mAnavaM siddhIbhUtaM khrISTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNajJAnena caikaikaM mAnavaM upadizAmaH|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karotu, tasya dRSTau ca yadyat tuSTijanakaM tadeva yuSmAkaM madhye yIzunA khrISTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


anAyattarasanaH san yaH kazcit svamano vaJcayitvA svaM bhaktaM manyate tasya bhakti rmudhA bhavati|


tacca dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|


yato yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveSAm aparAdhI bhavati|


aparaJca, jIvane prIyamANo yaH sudinAni didRkSate| pApAt jihvAM mRSAvAkyAt svAdharau sa nivarttayet|


kSaNikaduHkhabhogAt param asmabhyaM khrISTena yIzunA svakIyAnantagauravadAnArthaM yo'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karotu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos