Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 kiJca tvaM svasamIpavAsini svAtmavat prIyasva, etacchAstrIyavacanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিঞ্চ ৎৱং স্ৱসমীপৱাসিনি স্ৱাত্মৱৎ প্ৰীযস্ৱ, এতচ্ছাস্ত্ৰীযৱচনানুসাৰতো যদি যূযং ৰাজকীযৱ্যৱস্থাং পালযথ তৰ্হি ভদ্ৰং কুৰুথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিঞ্চ ৎৱং স্ৱসমীপৱাসিনি স্ৱাত্মৱৎ প্রীযস্ৱ, এতচ্ছাস্ত্রীযৱচনানুসারতো যদি যূযং রাজকীযৱ্যৱস্থাং পালযথ তর্হি ভদ্রং কুরুথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိဉ္စ တွံ သွသမီပဝါသိနိ သွာတ္မဝတ် ပြီယသွ, ဧတစ္ဆာသ္တြီယဝစနာနုသာရတော ယဒိ ယူယံ ရာဇကီယဝျဝသ္ထာံ ပါလယထ တရှိ ဘဒြံ ကုရုထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|

Ver Capítulo Copiar




याकूब 2:8
23 Referencias Cruzadas  

tava samIpavAsini svAtmanIva prema kuru|


tadAnIM tasya prabhustamuvAca, he uttama vizvAsya dAsa, tvaM dhanyosi, stokena vizvAsyo jAtaH, tasmAt tvAM bahuvittAdhipaM karomi, tvaM svaprabhoH sukhasya bhAgI bhava|


tena tasya prabhustamavocat, he uttama vizvAsya dAsa, tvaM dhanyosi, stokena vizvAsyo jAtaH, tasmAt tvAM bahudraviNAdhipaM karomi, tvaM nijaprabhoH sukhasya bhAgI bhava|


yUSmAn pratItareSAM yAdRzo vyavahAro yuSmAkaM priyaH, yUyaM tAn prati tAdRzAneva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|


yataH prema samIpavAsino'zubhaM na janayati tasmAt premnA sarvvA vyavasthA pAlyate|


yasmAt tvaM samIpavAsini svavat prema kuryyA ityekAjJA kRtsnAyA vyavasthAyAH sArasaMgrahaH|


yuSmAkam ekaiko janaH parasya bhAraM vahatvanena prakAreNa khrISTasya vidhiM pAlayata|


kintu yuSmAbhi rdainyanivAraNAya mAm upakRtya satkarmmAkAri|


bhrAtRSu premakaraNamadhi yuSmAn prati mama likhanaM niSprayojanaM yato yUyaM parasparaM premakaraNAyezvarazikSitA lokA Adhve|


kintu yaH kazcit natvA mukteH siddhAM vyavasthAm Alokya tiSThati sa vismRtiyuktaH zrotA na bhUtvA karmmakarttaiva san svakAryye dhanyo bhaviSyati|


mukte rvyavasthAto yeSAM vicAreNa bhavitavyaM tAdRzA lokA iva yUyaM kathAM kathayata karmma kuruta ca|


eka Izvaro 'stIti tvaM pratyeSi| bhadraM karoSi| bhUtA api tat pratiyanti kampante ca|


he bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAraJca karoti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karoti| tvaM yadi vyavasthAyA vicAraM karoSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|


kintu yUyaM yenAndhakAramadhyAt svakIyAzcaryyadIptimadhyam AhUtAstasya guNAn prakAzayitum abhirucito vaMzo rAjakIyo yAjakavargaH pavitrA jAtiradhikarttavyAH prajAzca jAtAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos