Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 yuSmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মদুপৰি পৰিকীৰ্ত্তিতং পৰমং নাম কিং তৈৰেৱ ন নিন্দ্যতে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মদুপরি পরিকীর্ত্তিতং পরমং নাম কিং তৈরেৱ ন নিন্দ্যতে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မဒုပရိ ပရိကီရ္တ္တိတံ ပရမံ နာမ ကိံ တဲရေဝ န နိန္ဒျတေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?

Ver Capítulo Copiar




याकूब 2:7
23 Referencias Cruzadas  

iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|


kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmno bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


tatastau maNDalIsthalokaiH sabhAM kRtvA saMvatsaramekaM yAvad bahulokAn upAdizatAM; tasmin AntiyakhiyAnagare ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


tatvaM samyak samIhante tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||


vAraM vAraM bhajanabhavaneSu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrodhAd unmattaH san videzIyanagarANi yAvat tAn tADitavAn|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdRzaM kimapi nAma nAsti|


asmatprabho ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhito varamimaM prArthaye|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tena vizvAsyo 'manye paricArakatve nyayujye ca| tad avizvAsAcaraNam ajJAnena mayA kRtamiti hetorahaM tenAnukampito'bhavaM|


yadi ca khrISTIyAna iva daNDaM bhuGkte tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|


sa rudhiramagnena paricchadenAcchAdita IzvaravAda iti nAmnAbhidhIyate ca|


aparaM tasya paricchada urasi ca rAjJAM rAjA prabhUnAM prabhuzceti nAma nikhitamasti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos