Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 he mama priyabhrAtaraH, zRNuta, saMsAre ye daridrAstAn Izvaro vizvAsena dhaninaH svapremakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuSmAbhiravajJAyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 হে মম প্ৰিযভ্ৰাতৰঃ, শৃণুত, সংসাৰে যে দৰিদ্ৰাস্তান্ ঈশ্ৱৰো ৱিশ্ৱাসেন ধনিনঃ স্ৱপ্ৰেমকাৰিভ্যশ্চ প্ৰতিশ্ৰুতস্য ৰাজ্যস্যাধিকাৰিণঃ কৰ্ত্তুং কিং ন ৱৰীতৱান্? কিন্তু দৰিদ্ৰো যুষ্মাভিৰৱজ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 হে মম প্রিযভ্রাতরঃ, শৃণুত, সংসারে যে দরিদ্রাস্তান্ ঈশ্ৱরো ৱিশ্ৱাসেন ধনিনঃ স্ৱপ্রেমকারিভ্যশ্চ প্রতিশ্রুতস্য রাজ্যস্যাধিকারিণঃ কর্ত্তুং কিং ন ৱরীতৱান্? কিন্তু দরিদ্রো যুষ্মাভিরৱজ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဟေ မမ ပြိယဘြာတရး, ၑၖဏုတ, သံသာရေ ယေ ဒရိဒြာသ္တာန် ဤၑွရော ဝိၑွာသေန ဓနိနး သွပြေမကာရိဘျၑ္စ ပြတိၑြုတသျ ရာဇျသျာဓိကာရိဏး ကရ္တ္တုံ ကိံ န ဝရီတဝါန်? ကိန္တု ဒရိဒြော ယုၐ္မာဘိရဝဇ္ဉာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|

Ver Capítulo Copiar




याकूब 2:5
54 Referencias Cruzadas  

etAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yohanaM gadataM|


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariSyanti|


atha sa lokAnAhUya babhASe yUyaM sarvve madvAkyaM zRNuta budhyadhvaJca|


ataeva yaH kazcid Izvarasya samIpe dhanasaJcayamakRtvA kevalaM svanikaTe saJcayaM karoti sopi tAdRzaH|


he kSudrameSavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upavezayAmAsuH|


tadA ibrAhIm babhASe, he putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|


etatkAraNAt pitrA yathA madarthaM rAjyamekaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|


pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, he daridrA yUyaM dhanyA yata IzvarIye rAjye vo'dhikArosti|


adhipatInAM phirUzinAJca kopi kiM tasmin vyazvasIt?


tataH sa pratyavadat, he pitaro he bhrAtaraH sarvve lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagare vAsakaraNAt pUrvvaM yadA arAm-naharayimadeze AsIt tadA tejomaya Izvaro darzanaM datvA


ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Izvarasya svattvAdhikAriNaH khrISTena sahAdhikAriNazca bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviSyAmaH|


tadvallikhitamAste, netreNa kkApi no dRSTaM karNenApi ca na zrutaM| manomadhye tu kasyApi na praviSTaM kadApi yat|Izvare prIyamANAnAM kRte tat tena saJcitaM|


ataeva yuSmAkaM hitAya sarvvameva bhavati tasmAd bahUnAM pracurAnuुgrahaprApte rbahulokAnAM dhanyavAdenezvarasya mahimA samyak prakAziSyate|


zokayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akiJcanAzca vayaM sarvvaM dhArayAmaH|


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


yuSmAkaM jJAnacakSUMSi ca dIptiyuktAni kRtvA tasyAhvAnaM kIdRzyA pratyAzayA sambalitaM pavitralokAnAM madhye tena datto'dhikAraH kIdRzaH prabhAvanidhi rvizvAsiSu cAsmAsu prakAzamAnasya


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazceti yUyaM jAnItha|


taccezvarasya nyAyavicArasya pramANaM bhavati yato yUyaM yasya kRte duHkhaM sahadhvaM tasyezvarIyarAjyasya yogyA bhavatha|


yo'mara Izvarastasmin vizvasantu sadAcAraM kurvvantu satkarmmadhanena dhanino sukalA dAtArazca bhavantu,


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM netuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


zeSaM puNyamukuTaM madarthaM rakSitaM vidyate tacca tasmin mahAdine yathArthavicArakeNa prabhunA mahyaM dAyiSyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkAGkSante tebhyaH sarvvebhyo 'pi dAyiSyate|


tathA misaradezIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mene yato hetoH sa puraskAradAnam apaikSata|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


he mama priyabhrAtaraH, yUyaM na bhrAmyata|


ataeva he mama priyabhrAtaraH, yuSmAkam ekaiko janaH zravaNe tvaritaH kathane dhIraH krodhe'pi dhIro bhavatu|


yo bhrAtA namraH sa nijonnatyA zlAghatAM|


'kSayaniSkalaGkAmlAnasampattiprAptyartham asmAn puna rjanayAmAsa| sA sampattiH svarge 'smAkaM kRte saJcitA tiSThati,


yato 'nena prakAreNAsmAkaM prabhostrAtR ryIzukhrISTasyAnantarAjyasya pravezena yUyaM sukalena yojayiSyadhve|


tava kriyAH klezo dainyaJca mama gocarAH kintu tvaM dhanavAnasi ye ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti teSAM nindAmapyahaM jAnAmi|


yo jayati sa sarvveSAm adhikArI bhaviSyati, ahaJca tasyezvaro bhaviSyAmi sa ca mama putro bhaviSyati|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzeta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavet tadarthaM cakSurlepanAyAJjanaM mattaH krINIhIti mama mantraNA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos