Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 1:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 kintu sa niHsandehaH san vizvAsena yAcatAM yataH sandigdho mAnavo vAyunA cAlitasyotplavamAnasya ca samudrataraGgasya sadRzo bhavati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु स निःसन्देहः सन् विश्वासेन याचतां यतः सन्दिग्धो मानवो वायुना चालितस्योत्प्लवमानस्य च समुद्रतरङ्गस्य सदृशो भवति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু স নিঃসন্দেহঃ সন্ ৱিশ্ৱাসেন যাচতাং যতঃ সন্দিগ্ধো মানৱো ৱাযুনা চালিতস্যোৎপ্লৱমানস্য চ সমুদ্ৰতৰঙ্গস্য সদৃশো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু স নিঃসন্দেহঃ সন্ ৱিশ্ৱাসেন যাচতাং যতঃ সন্দিগ্ধো মানৱো ৱাযুনা চালিতস্যোৎপ্লৱমানস্য চ সমুদ্রতরঙ্গস্য সদৃশো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု သ နိးသန္ဒေဟး သန် ဝိၑွာသေန ယာစတာံ ယတး သန္ဒိဂ္ဓော မာနဝေါ ဝါယုနာ စာလိတသျောတ္ပ္လဝမာနသျ စ သမုဒြတရင်္ဂသျ သဒၖၑော ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu sa niHsandEhaH san vizvAsEna yAcatAM yataH sandigdhO mAnavO vAyunA cAlitasyOtplavamAnasya ca samudrataraggasya sadRzO bhavati|

Ver Capítulo Copiar




याकूब 1:6
14 Referencias Cruzadas  

tataH pitara ityuktavAn, he prabho, yadi bhavAneva, tarhi mAM bhavatsamIpaM yAtumAjJApayatu|


tvam utthAyAvaruhya niHsandehaM taiH saha gaccha mayaiva te preSitAH|


ataeva mAnuSANAM cAturIto bhramakadhUrttatAyAzchalAcca jAtena sarvveNa zikSAvAyunA vayaM yad bAlakA iva dolAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


ato mamAbhimatamidaM puruSaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|


yato yastAm aGgIkRtavAn sa vizvasanIyaH|


kintu vizvAsaM vinA ko'pIzvarAya rocituM na zaknoti yata Izvaro'sti svAnveSilokebhyaH puraskAraM dadAti cetikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yato'nugraheNAntaHkaraNasya susthirIbhavanaM kSemaM na ca khAdyadravyaiH| yatastadAcAriNastai rnopakRtAH|


tAdRzo mAnavaH prabhoH kiJcit prApsyatIti na manyatAM|


tasmAd vizvAsajAtaprArthanayA sa rogI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApo bhavet tarhi sa taM kSamiSyate|


ime nirjalAni prasravaNAni pracaNDavAyunA cAlitA meghAzca teSAM kRte nityasthAyI ghoratarAndhakAraH saJcito 'sti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos