Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 1:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tacca dhairyyaM siddhaphalaM bhavatu tena yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तच्च धैर्य्यं सिद्धफलं भवतु तेन यूयं सिद्धाः सम्पूर्णाश्च भविष्यथ कस्यापि गुणस्याभावश्च युष्माकं न भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তচ্চ ধৈৰ্য্যং সিদ্ধফলং ভৱতু তেন যূযং সিদ্ধাঃ সম্পূৰ্ণাশ্চ ভৱিষ্যথ কস্যাপি গুণস্যাভাৱশ্চ যুষ্মাকং ন ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তচ্চ ধৈর্য্যং সিদ্ধফলং ভৱতু তেন যূযং সিদ্ধাঃ সম্পূর্ণাশ্চ ভৱিষ্যথ কস্যাপি গুণস্যাভাৱশ্চ যুষ্মাকং ন ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တစ္စ ဓဲရျျံ သိဒ္ဓဖလံ ဘဝတု တေန ယူယံ သိဒ္ဓါး သမ္ပူရ္ဏာၑ္စ ဘဝိၐျထ ကသျာပိ ဂုဏသျာဘာဝၑ္စ ယုၐ္မာကံ န ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tacca dhairyyaM siddhaphalaM bhavatu tEna yUyaM siddhAH sampUrNAzca bhaviSyatha kasyApi guNasyAbhAvazca yuSmAkaM na bhaviSyati|

Ver Capítulo Copiar




याकूब 1:4
26 Referencias Cruzadas  

mannamahetoH sarvve janA yuSmAn RृtIyiSyante, kintu yaH zeSaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyate|


sa yuvA kathitavAn, A bAlyAd etAH pAlayAmi, idAnIM kiM nyUnamAste?


tasmAt yuSmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdRzA bhavata|


tadA yIzustaM vilokya snehena babhASe, tavaikasyAbhAva Aste; tvaM gatvA sarvvasvaM vikrIya daridrebhyo vizrANaya, tataH svarge dhanaM prApsyasi; tataH param etya kruzaM vahan madanuvarttI bhava|


iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAste, nijaM sarvvasvaM vikrIya daridrebhyo vitara, tasmAt svarge dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|


tasmAdeva dhairyyamavalambya svasvaprANAn rakSata|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|


vayaM jJAnaM bhASAmahe tacca siddhalokai rjJAnamiva manyate, tadihalokasya jJAnaM nahi, ihalokasya nazvarANAm adhipatInAM vA jJAnaM nahi;


satkarmmakaraNe'smAbhirazrAntai rbhavitavyaM yato'klAntaustiSThadbhirasmAbhirupayuktasamaye tat phalAni lapsyante|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


zAntidAyaka IzvaraH svayaM yuSmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIzukhrISTasyAgamanaM yAvad yuSmAkam AtmAnaH prANAH zarIrANi ca nikhilAni nirddoSatvena rakSyantAM|


tena cezvarasya loko nipuNaH sarvvasmai satkarmmaNe susajjazca bhavati|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karotu, tasya dRSTau ca yadyat tuSTijanakaM tadeva yuSmAkaM madhye yIzunA khrISTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


yuSmAkaM kasyApi jJAnAbhAvo yadi bhavet tarhi ya IzvaraH saralabhAvena tiraskAraJca vinA sarvvebhyo dadAti tataH sa yAcatAM tatastasmai dAyiSyate|


yataH sarvve vayaM bahuviSayeSu skhalAmaH, yaH kazcid vAkye na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|


kSaNikaduHkhabhogAt param asmabhyaM khrISTena yIzunA svakIyAnantagauravadAnArthaM yo'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karotu|


kintvetAni yasya na vidyante so 'ndho mudritalocanaH svakIyapUrvvapApAnAM mArjjanasya vismRtiM gatazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos