Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 1:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 yato yuSmAkaM vizvAsasya parIkSitatvena dhairyyaM sampAdyata iti jAnItha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यतो युष्माकं विश्वासस्य परीक्षितत्वेन धैर्य्यं सम्पाद्यत इति जानीथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতো যুষ্মাকং ৱিশ্ৱাসস্য পৰীক্ষিতৎৱেন ধৈৰ্য্যং সম্পাদ্যত ইতি জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতো যুষ্মাকং ৱিশ্ৱাসস্য পরীক্ষিতৎৱেন ধৈর্য্যং সম্পাদ্যত ইতি জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော ယုၐ္မာကံ ဝိၑွာသသျ ပရီက္ၐိတတွေန ဓဲရျျံ သမ္ပာဒျတ ဣတိ ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO yuSmAkaM vizvAsasya parIkSitatvEna dhairyyaM sampAdyata iti jAnItha|

Ver Capítulo Copiar




याकूब 1:3
15 Referencias Cruzadas  

tasmAdeva dhairyyamavalambya svasvaprANAn rakSata|


aparaJca vayaM yat sahiSNutAsAntvanayo rjanakena zAstreNa pratyAzAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavacanAnyasmAkam upadezArthameva lilikhire|


vastutastu ye janA dhairyyaM dhRtvA satkarmma kurvvanto mahimA satkAro'maratvaJcaitAni mRgayante tebhyo'nantAyu rdAsyati|


yad apratyakSaM tasya pratyAzAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkSAmahe|


aparam IzvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teSAM maGgalaM sAdhayanti, etad vayaM jAnImaH|


kSaNamAtrasthAyi yadetat laghiSThaM duHkhaM tad atibAhulyenAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati,


yathA cezvarasya mahimayuktayA zaktyA sAnandena pUrNAM sahiSNutAM titikSAJcAcarituM zakSyatha tAdRzena pUrNabalena yad balavanto bhaveta,


tasmAd yuSmAbhi ryAvanta upadravaklezAH sahyante teSu yad dheैryyaM yazca vizvAsaH prakAzyate tatkAraNAd vayam IzvarIyasamitiSu yuSmAbhiH zlAghAmahe|


Izvarasya premni khrISTasya sahiSNutAyAJca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|


yato yUyaM yenezvarasyecchAM pAlayitvA pratijJAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


ato hetoretAvatsAkSimeghai rveSTitAH santo vayamapi sarvvabhAram AzubAdhakaM pApaJca nikSipyAsmAkaM gamanAya nirUpite mArge dhairyyeNa dhAvAma|


ataH zithilA na bhavata kintu ye vizvAsena sahiSNutayA ca pratijJAnAM phalAdhikAriNo jAtAsteSAm anugAmino bhavata|


yato vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tena yIzukhrISTasyAgamanasamaye prazaMsAyAH samAdarasya gauravasya ca yogyatA prAptavyA|


jJAna AyatendriyatAm AyatendriyatAyAM dhairyyaM dhairyya Izvarabhaktim


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos