Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 aparaM kutsitAlApaH pralApaH zleSoktizca na bhavatu yata etAnyanucitAni kintvIzvarasya dhanyavAdo bhavatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং কুৎসিতালাপঃ প্ৰলাপঃ শ্লেষোক্তিশ্চ ন ভৱতু যত এতান্যনুচিতানি কিন্ত্ৱীশ্ৱৰস্য ধন্যৱাদো ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং কুৎসিতালাপঃ প্রলাপঃ শ্লেষোক্তিশ্চ ন ভৱতু যত এতান্যনুচিতানি কিন্ত্ৱীশ্ৱরস্য ধন্যৱাদো ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ ကုတ္သိတာလာပး ပြလာပး ၑ္လေၐောက္တိၑ္စ န ဘဝတု ယတ ဧတာနျနုစိတာနိ ကိန္တွီၑွရသျ ဓနျဝါဒေါ ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|

Ver Capítulo Copiar




इफिसियों 5:4
29 Referencias Cruzadas  

naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|


kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


te sveSAM manaHsvIzvarAya sthAnaM dAtum anicchukAstato hetorIzvarastAn prati duSTamanaskatvam avihitakriyatvaJca dattavAn|


etadarthamasmatkRte prArthanayA vayaM yuSmAbhirupakarttavyAstathA kRte bahubhi ryAcito yo'nugraho'smAsu varttiSyate tatkRte bahubhirIzvarasya dhanyavAdo'pi kAriSyate|


aparam IzvarasyAnirvvacanIyadAnAt sa dhanyo bhUyAt|


yuSmAnadhi nirantaram IzvaraM dhanyaM vadan prArthanAsamaye ca yuSmAn smaran varamimaM yAcAmi|


aparaM yuSmAkaM vadanebhyaH ko'pi kadAlApo na nirgacchatu, kintu yena zroturupakAro jAyate tAdRzaH prayojanIyaniSThAyai phaladAyaka AlApo yuSmAkaM bhavatu|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAJcAbhyAM sarvvaviSaye svaprArthanIyam IzvarAya nivedayata|


kintvidAnIM krodho roSo jihiMsiSA durmukhatA vadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|


vayaJcAsmadIyezvarasya sAkSAd yuSmatto jAtena yenAnandena praphullA bhavAmastasya kRtsnasyAnandasya yogyarUpeNezvaraM dhanyaM vadituM kathaM zakSyAmaH?


sarvvaviSaye kRtajJatAM svIkurudhvaM yata etadeva khrISTayIzunA yuSmAn prati prakAzitam IzvarAbhimataM|


tvayA yat karttavyaM tat tvAm AjJApayituM yadyapyahaM khrISTenAtIvotsuko bhaveyaM tathApi vRddha


ataeva yIzunAsmAbhi rnityaM prazaMsArUpo balirarthatastasya nAmAGgIkurvvatAm oSThAdharANAM phalam IzvarAya dAtavyaM|


ye ca janA bhrAntyAcArigaNAt kRcchreNoddhRtAstAn ime 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIDAbhizca mohayanti|


kintu taiH kutsitavyabhicAribhi rduSTAtmabhiH kliSTaM dhArmmikaM loTaM rakSitavAn|


kintvime yanna budhyante tannindanti yacca nirbbodhapazava ivendriyairavagacchanti tena nazyanti|


svakIyalajjApheNodvamakAH pracaNDAH sAmudrataraGgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|


Síguenos en:

Anuncios


Anuncios