Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 5:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 khrISTa iva premAcAraM kuruta ca, yataH so'smAsu prema kRtavAn asmAkaM vinimayena cAtmanivedanaM kRtvA grAhyasugandhArthakam upahAraM baliJcezvarAca dattavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 খ্ৰীষ্ট ইৱ প্ৰেমাচাৰং কুৰুত চ, যতঃ সোঽস্মাসু প্ৰেম কৃতৱান্ অস্মাকং ৱিনিমযেন চাত্মনিৱেদনং কৃৎৱা গ্ৰাহ্যসুগন্ধাৰ্থকম্ উপহাৰং বলিঞ্চেশ্ৱৰাচ দত্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 খ্রীষ্ট ইৱ প্রেমাচারং কুরুত চ, যতঃ সোঽস্মাসু প্রেম কৃতৱান্ অস্মাকং ৱিনিমযেন চাত্মনিৱেদনং কৃৎৱা গ্রাহ্যসুগন্ধার্থকম্ উপহারং বলিঞ্চেশ্ৱরাচ দত্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ခြီၐ္ဋ ဣဝ ပြေမာစာရံ ကုရုတ စ, ယတး သော'သ္မာသု ပြေမ ကၖတဝါန် အသ္မာကံ ဝိနိမယေန စာတ္မနိဝေဒနံ ကၖတွာ ဂြာဟျသုဂန္ဓာရ္ထကမ် ဥပဟာရံ ဗလိဉ္စေၑွရာစ ဒတ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|

Ver Capítulo Copiar




इफिसियों 5:2
54 Referencias Cruzadas  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtuJcAgataH|


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjJAm AdizAmi|


yajjIvanabhakSyaM svargAdAgacchat sohameva idaM bhakSyaM yo jano bhuGktte sa nityajIvI bhaviSyati| punazca jagato jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadeva mayA vitaritaM bhakSyam|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Izvarasya susaMvAdaM pracArayituM bhinnajAtIyAnAM madhye yIzukhrISTasya sevakatvaM dAnaM IzvarAt labdhavAnasmi|


yadi vayaM vizvasAmastarhyasmAkamapi saeva vizvAsaH puNyamiva gaNayiSyate|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Izvaro nijaputraM pApizarIrarUpaM pApanAzakabalirUpaJca preSya tasya zarIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


aparaM yo'smAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|


yuSmAbhiH sarvvANi karmmANi premnA niSpAdyantAM|


yUyaM yat navInazaktusvarUpA bhaveta tadarthaM purAtanaM kiNvam avamArjjata yato yuSmAbhiH kiNvazUnyai rbhavitavyaM| aparam asmAkaM nistArotsavIyameSazAvako yaH khrISTaH so'smadarthaM balIkRto 'bhavat|


ya IzvaraH sarvvadA khrISTenAsmAn jayinaH karoti sarvvatra cAsmAbhistadIyajJAnasya gandhaM prakAzayati sa dhanyaH|


yasmAd ye trANaM lapsyante ye ca vinAzaM gamiSyanti tAn prati vayam IzvareNa khrISTasya saugandhyaM bhavAmaH|


yUyaJcAsmatprabho ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuSmatkRte nirdhano'bhavat|


asmAkaM tAtezvaresyecchAnusAreNa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yo


khrISTena sArddhaM kruze hato'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa eva madanta rjIvati| sAmprataM sazarIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cezvaraputre vizvasatA mayA dhAryyate|


vayaM yat tasya samakSaM premnA pavitrA niSkalaGkAzca bhavAmastadarthaM sa jagataH sRSTe pUrvvaM tenAsmAn abhirocitavAn, nijAbhilaSitAnurodhAcca


khrISTastu vizvAsena yuSmAkaM hRdayeSu nivasatu| premaNi yuSmAkaM baddhamUlatvaM susthiratvaJca bhavatu|


jJAnAtiriktaM khrISTasya prema jJAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


premnA satyatAm AcaradbhiH sarvvaviSaye khrISTam uddizya varddhitavyaJca, yataH sa mUrddhA,


sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAJcAcarata|


ataH sAvadhAnA bhavata, ajJAnA iva mAcarata kintu jJAnina iva satarkam Acarata|


aparaJca he puruSAH, yUyaM khrISTa iva svasvayoSitsu prIyadhvaM|


kintu mama kasyApyabhAvo nAsti sarvvaM pracuram Aste yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivedyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRpto'smi|


vizeSataH siddhijanakena premabandhanena baddhA bhavata|


bhrAtRSu premakaraNamadhi yuSmAn prati mama likhanaM niSprayojanaM yato yUyaM parasparaM premakaraNAyezvarazikSitA lokA Adhve|


sa narAvatAraH khrISTo yIzu rvidyate yaH sarvveSAM mukte rmUlyam AtmadAnaM kRtavAn| etena yena pramANenopayukte samaye prakAzitavyaM,


alpavayaSkatvAt kenApyavajJeyo na bhava kintvAlApenAcaraNena premnA sadAtmatvena vizvAsena zucitvena ca vizvAsinAm Adarzo bhava|


yataH sa yathAsmAn sarvvasmAd adharmmAt mocayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kRte AtmadAnaM kRtavAn|


yata ekaiko mahAyAjako naivedyAnAM balInAJca dAne niyujyate, ato hetoretasyApi kiJcid utsarjanIyaM vidyata ityAvazyakaM|


tarhi kiM manyadhve yaH sadAtanenAtmanA niSkalaGkabalimiva svamevezvarAya dattavAn, tasya khrISTasya rudhireNa yuSmAkaM manAMsyamarezvarasya sevAyai kiM mRtyujanakebhyaH karmmabhyo na pavitrIkAriSyante?


aparaM yAni svargIyavastUnAM dRSTAntAsteSAm etaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm etebhyaH zreSTheै rbalidAnaiH pAvanamAvazyakaM|


karttavye sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhoga Avazyako'bhavat; kintvidAnIM sa AtmotsargeNa pApanAzArtham ekakRtvo jagataH zeSakAle pracakAze|


vizeSataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAcchAdayiSyate|


asmAkaM kRte sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtRNAM kRte 'smAbhirapi prANAstyaktavyAH|


aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|


yazca yIzukhrISTo vizvastaH sAkSI mRtAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatizca bhavati, etebhyo 'nugrahaH zAntizca yuSmAsu varttatAM|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mocayituM tathA| tvamevArhasi yasmAt tvaM balivat chedanaM gataH| sarvvAbhyo jAtibhASAbhyaH sarvvasmAd vaMzadezataH| Izvarasya kRte 'smAn tvaM svIyaraktena krItavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos