Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 4:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 sarvvoparisthaH sarvvavyApI sarvveSAM yuSmAkaM madhyavarttI caika Izvara Aste|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সৰ্ৱ্ৱোপৰিস্থঃ সৰ্ৱ্ৱৱ্যাপী সৰ্ৱ্ৱেষাং যুষ্মাকং মধ্যৱৰ্ত্তী চৈক ঈশ্ৱৰ আস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সর্ৱ্ৱোপরিস্থঃ সর্ৱ্ৱৱ্যাপী সর্ৱ্ৱেষাং যুষ্মাকং মধ্যৱর্ত্তী চৈক ঈশ্ৱর আস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သရွွောပရိသ္ထး သရွွဝျာပီ သရွွေၐာံ ယုၐ္မာကံ မဓျဝရ္တ္တီ စဲက ဤၑွရ အာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sarvvOparisthaH sarvvavyApI sarvvESAM yuSmAkaM madhyavarttI caika Izvara AstE|

Ver Capítulo Copiar




इफिसियों 4:6
31 Referencias Cruzadas  

asmAn parIkSAM mAnaya, kintu pApAtmano rakSa; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


ataeva yUyama IdRk prArthayadhvaM, he asmAkaM svargasthapitaH, tava nAma pUjyaM bhavatu|


tato yIzuH pratyuditavAn, yo jano mayi prIyate sa mamAjJA api gRhlAti, tena mama pitApi tasmin preSyate, AvAJca tannikaTamAgatya tena saha nivatsyAvaH|


yathAhaM teSu tiSThAmi tathA mayi yena premnA premAkarostat teSu tiSThati tadarthaM tava nAmAhaM tAn jJApitavAn punarapi jJApayiSyAmi|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuSmAkaJca pitA mama yuSmAkaJcezvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jJApaya|


yato vastumAtrameva tasmAt tena tasmai cAbhavat tadIyo mahimA sarvvadA prakAzito bhavatu| iti|


sAdhanAni bahuvidhAni kintu sarvveSu sarvvasAdhaka Izvara ekaH|


tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvveSAM yadarthaJcAsmAkaM sRSTi rjAtA, asmAkaJcAdvitIyaH prabhuH sa yIzuH khrISTo yena sarvvavastUnAM yenAsmAkamapi sRSTiH kRtA|


Izvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyezvarasya mandiraM yUyameva| IzvareNa taduktaM yathA, teSAM madhye'haM svAvAsaM nidhAsyAmi teSAM madhye ca yAtAyAtaM kurvvan teSAm Izvaro bhaviSyAmi te ca mallokA bhaviSyanti|


adhipatitvapadaM zAsanapadaM parAkramo rAjatvaJcetinAmAni yAvanti padAnIha loke paraloke ca vidyante teSAM sarvveSAm Urddhve svarge nijadakSiNapArzve tam upavezitavAn,


yUyamapi tatra saMgrathyamAnA Atmanezvarasya vAsasthAnaM bhavatha|


khrISTastu vizvAsena yuSmAkaM hRdayeSu nivasatu| premaNi yuSmAkaM baddhamUlatvaM susthiratvaJca bhavatu|


aparam IzvaraH prabhu ryIzukhrISTazca sarvvebhyo bhrAtRbhyaH zAntiM vizvAsasahitaM prema ca deyAt|


yazca tasyAjJAH pAlayati sa tasmin tiSThati tasmin so'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt so 'smAsu tiSThatIti jAnImaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos