Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 ato yuSmAbhistat paThitvA khrISTamadhi tasminnigUDhe bhAve mama jJAnaM kIdRzaM tad bhotsyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্ৰীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্রীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ယုၐ္မာဘိသ္တတ် ပဌိတွာ ခြီၐ္ဋမဓိ တသ္မိန္နိဂူဎေ ဘာဝေ မမ ဇ္ဉာနံ ကီဒၖၑံ တဒ် ဘောတ္သျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|

Ver Capítulo Copiar




इफिसियों 3:4
19 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jJAtuM yuSmabhyamadhikAro dIyate kintvanye yathA dRSTvApi na pazyanti zrutvApi ma budhyante ca tadarthaM teSAM purastAt tAH sarvvAH kathA dRSTAntena kathyante|


he bhrAtaro yuSmAkam AtmAbhimAno yanna jAyate tadarthaM mamedRzI vAJchA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiSThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadezinAM saMgraho na bhaviSyati tAvatkAlam aMzatvena isrAyelIyalokAnAm andhatA sthAsyati;


pUrvvakAlikayugeSu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsena grahaNArthaM sadAtanasyezvarasyAjJayA sarvvadezIyalokAn jJApyate,


aparaJca yadyaham IzvarIyAdezADhyaH syAM sarvvANi guptavAkyAni sarvvavidyAJca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAJca kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


lokA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


mama vAkpaTutAyA nyUnatve satyapi jJAnasya nyUnatvaM nAsti kintu sarvvaviSaye vayaM yuSmadgocare prakAzAmahe|


svargapRthivyo ryadyad vidyate tatsarvvaM sa khrISTe saMgrahISyatIti hitaiSiNA


arthataH pUrvvaM mayA saMkSepeNa yathA likhitaM tathAhaM prakAzitavAkyenezvarasya nigUDhaM bhAvaM jJApito'bhavaM|


kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi|


etannigUDhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyate|


ahaJca yasya susaMvAdasya zRGkhalabaddhaH pracArakadUto'smi tam upayuktenotsAhena pracArayituM yathA zaknuyAM


tat nigUDhaM vAkyaM pUrvvayugeSu pUrvvapuruSebhyaH pracchannam AsIt kintvidAnIM tasya pavitralokAnAM sannidhau tena prAkAzyata|


phalataH pUrNabuddhirUpadhanabhogAya premnA saMyuktAnAM teSAM manAMsi yat piturIzvarasya khrISTasya ca nigUDhavAkyasya jJAnArthaM sAntvanAM prApnuyurityarthamahaM yate|


prArthanAkAle mamApi kRte prArthanAM kurudhvaM,


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


nirmmalasaMvedena ca vizvAsasya nigUDhavAkyaM dhAtivyaJca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos