Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yuSmadartham IzvareNa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manye|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মদৰ্থম্ ঈশ্ৱৰেণ মহ্যং দত্তস্য ৱৰস্য নিযমঃ কীদৃশস্তদ্ যুষ্মাভিৰশ্ৰাৱীতি মন্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মদর্থম্ ঈশ্ৱরেণ মহ্যং দত্তস্য ৱরস্য নিযমঃ কীদৃশস্তদ্ যুষ্মাভিরশ্রাৱীতি মন্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မဒရ္ထမ် ဤၑွရေဏ မဟျံ ဒတ္တသျ ဝရသျ နိယမး ကီဒၖၑသ္တဒ် ယုၐ္မာဘိရၑြာဝီတိ မနျေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmadartham IzvarENa mahyaM dattasya varasya niyamaH kIdRzastad yuSmAbhirazrAvIti manyE|

Ver Capítulo Copiar




इफिसियों 3:2
27 Referencias Cruzadas  

te yadopavAsaM kRtvezvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


tataH pauैlabarNabbAvakSobhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSo'yogyAn darzayatha, etatkAraNAd vayam anyadezIyalokAnAM samIpaM gacchAmaH|


tataH so'kathayat pratiSThasva tvAM dUrasthabhinnadezIyAnAM samIpaM preSayiSye|


kintu prabhurakathayat, yAhi bhinnadezIyalokAnAM bhUpatInAm isrAyellokAnAJca nikaTe mama nAma pracArayituM sa jano mama manonItapAtramAste|


aparaM yeSAM madhye yIzunA khrISTena yUyamapyAhUtAste 'nyadezIyalokAstasya nAmni vizvasya nidezagrAhiNo yathA bhavanti


ato he anyadezino yuSmAn sambodhya kathayAmi nijAnAM jJAtibandhUnAM manaHsUdyogaM janayan teSAM madhye kiyatAM lokAnAM yathA paritrANaM sAdhayAmi


kazcidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Izvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam ekaikaM janam ityAjJApayAmi|


lokA asmAn khrISTasya paricArakAn Izvarasya nigUThavAkyadhanasyAdhyakSAMzca manyantAM|


purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvopadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|


tena kRto yo manorathaH sampUrNatAM gatavatsu samayeSu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUDhaM bhAvam asmAn jJApitavAn|


tadvArA khrISTena bhinnajAtIyA anyaiH sArddham ekAdhikArA ekazarIrA ekasyAH pratijJAyA aMzinazca bhaviSyantIti|


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi|


yato yUyaM taM zrutavanto yA satyA zikSA yIzuto labhyA tadanusArAt tadIyopadezaM prAptavantazceti manye|


kintu khrISTasya dAnaparimANAnusArAd asmAkam ekaikasmai vizeSo varo'dAyi|


vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|


tathA saccidAnandezvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadezasya viparItaM yat kiJcid bhavati tadviruddhA sA vyavastheti tadgrAhiNA jJAtavyaM|


iti kAMzcit lokAn yad upadizeretat mayAdiSTo'bhavaH, yataH sarvvairetai rvizvAsayuktezvarIyaniSThA na jAyate kintu vivAdo jAyate|


tadghoSayitA dUto vizvAse satyadharmme ca bhinnajAtIyAnAm upadezakazcAhaM nyayUjye, etadahaM khrISTasya nAmnA yathAtathyaM vadAmi nAnRtaM kathayAmi|


tasya ghoSayitA dUtazcAnyajAtIyAnAM zikSakazcAhaM niyukto'smi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos