Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 3:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kRtavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 প্ৰাপ্তৱন্তস্তমস্মাকং প্ৰভুং যীশুং খ্ৰীষ্টমধি স কালাৱস্থাযাঃ পূৰ্ৱ্ৱং তং মনোৰথং কৃতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 প্রাপ্তৱন্তস্তমস্মাকং প্রভুং যীশুং খ্রীষ্টমধি স কালাৱস্থাযাঃ পূর্ৱ্ৱং তং মনোরথং কৃতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ပြာပ္တဝန္တသ္တမသ္မာကံ ပြဘုံ ယီၑုံ ခြီၐ္ဋမဓိ သ ကာလာဝသ္ထာယား ပူရွွံ တံ မနောရထံ ကၖတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 prAptavantastamasmAkaM prabhuM yIzuM khrISTamadhi sa kAlAvasthAyAH pUrvvaM taM manOrathaM kRtavAn|

Ver Capítulo Copiar




इफिसियों 3:12
12 Referencias Cruzadas  

yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


yIzukhrISTe vizvAsakaraNAd IzvareNa dattaM tat puNyaM sakaleSu prakAzitaM sat sarvvAn vizvAsinaH prati varttate|


aparaM vayaM yasmin anugrahAzraye tiSThAmastanmadhyaM vizvAsamArgeNa tenaivAnItA vayam IzvarIyavibhavaprAptipratyAzayA samAnandAmaH|


khrISTenezvaraM pratyasmAkam IdRzo dRDhavizvAso vidyate;


yatastasmAd ubhayapakSIyA vayam ekenAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|


ataeva mahApuraskArayuktaM yuSmAkam utsAhaM na parityajata|


vayaM tu yadi vizvAsasyotsAhaM zlAghanaJca zeSaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|


yasmAd Izvarasya sannidhim asmAn Anetum adhArmmikANAM vinimayena dhArmmikaH khrISTo 'pyekakRtvaH pApAnAM daNDaM bhuktavAn, sa ca zarIrasambandhe mAritaH kintvAtmanaH sambandhe puna rjIvito 'bhavat|


ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|


he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|


Síguenos en:

Anuncios


Anuncios