Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 teSAM madhye sarvve vayamapi pUrvvaM zarIrasya manaskAmanAyAJcehAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvve'nya iva ca svabhAvataH krodhabhajanAnyabhavAma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তেষাং মধ্যে সৰ্ৱ্ৱে ৱযমপি পূৰ্ৱ্ৱং শৰীৰস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশৰীৰস্যাভিলাষান্ আচৰাম সৰ্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্ৰোধভজনান্যভৱাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তেষাং মধ্যে সর্ৱ্ৱে ৱযমপি পূর্ৱ্ৱং শরীরস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশরীরস্যাভিলাষান্ আচরাম সর্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্রোধভজনান্যভৱাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေၐာံ မဓျေ သရွွေ ဝယမပိ ပူရွွံ ၑရီရသျ မနသ္ကာမနာယာဉ္စေဟာံ သာဓယန္တး သွၑရီရသျာဘိလာၐာန် အာစရာမ သရွွေ'နျ ဣဝ စ သွဘာဝတး ကြောဓဘဇနာနျဘဝါမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|

Ver Capítulo Copiar




इफिसियों 2:3
54 Referencias Cruzadas  

taeva uptabIjasakaNTakabhUmisvarUpAH|


teSAM janiH zoNitAnna zArIrikAbhilASAnna mAnavAnAmicchAto na kintvIzvarAdabhavat|


yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|


sa IzvaraH pUrvvakAle sarvvadezIyalokAn svasvamArge calitumanumatiM dattavAn,


itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sevAJca kRtavantaH;


ataeva pUrvvam Izvare'vizvAsinaH santo'pi yUyaM yadvat samprati teSAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yato 'labdhavyavasthAzAstrA bhinnadezIyalokA yadi svabhAvato vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santo'pi te sveSAM vyavasthAzAstramiva svayameva bhavanti|


phalato vayaM yadA ripava Asma tadezvarasya putrasya maraNena tena sArddhaM yadyasmAkaM melanaM jAtaM tarhi melanaprAptAH santo'vazyaM tasya jIvanena rakSAM lapsyAmahe|


ataeva tasya raktapAtena sapuNyIkRtA vayaM nitAntaM tena kopAd uddhAriSyAmahe|


aparaJca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadeheSu pApam AdhipatyaM na karotu|


yato mayi, arthato mama zarIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamecchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|


IzvaraH kopaM prakAzayituM nijazaktiM jJApayituJcecchan yadi vinAzasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;


aparAt kastvAM vizeSayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adatteneva dattena vastunA kutaH zlAghase?


ataeva he priyatamAH, etAdRzIH pratijJAH prAptairasmAbhiH zarIrAtmanoH sarvvamAlinyam apamRjyezvarasya bhaktyA pavitrAcAraH sAdhyatAM|


kintu yIzukhrISTe yo vizvAsastatsambandhiyAH pratijJAyAH phalaM yad vizvAsilokebhyo dIyate tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


arthataH sAmpratam AjJAlaGghivaMzeSu karmmakAriNam AtmAnam anvavrajata|


tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSo mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvo nUtanIkarttavyaH,


pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta ye yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIre maraNena svena saha sandhApitavAn|


he bhrAtaraH nirAzA anye lokA iva yUyaM yanna zocedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuSmAkam ajJAnatA mayA nAbhilaSyate|


ato 'pare yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacetanaizca bhavitavyaM|


ye tu dhanino bhavituM ceSTante te parIkSAyAm unmAthe patanti ye cAbhilASA mAnavAn vinAze narake ca majjayanti tAdRzeSvajJAnAhitAbhilASeSvapi patanti|


yataH pUrvvaM vayamapi nirbbodhA anAjJAgrAhiNo bhrAntA nAnAbhilASANAM sukhAnAJca dAseyA duSTatverSyAcAriNo ghRNitAH parasparaM dveSiNazcAbhavAmaH|


aparaM pUrvvIyAjJAnatAvasthAyAH kutsitAbhilASANAM yogyam AcAraM na kurvvanto yuSmadAhvAnakArI yathA pavitro 'sti


teSAM locanAni paradArAkAGkSINi pApe cAzrAntAni te caJcalAni manAMsi mohayanti lobhe tatparamanasaH santi ca|


ye ca janA bhrAntyAcArigaNAt kRcchreNoddhRtAstAn ime 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIDAbhizca mohayanti|


yataH saMsAre yadyat sthitam arthataH zArIrikabhAvasyAbhilASo darzanendriyasyAbhilASo jIvanasya garvvazca sarvvametat pitRto na jAyate kintu saMsAradeva|


punarapi yuSmAn prati nUtanAjJA mayA likhyata etadapi tasmin yuSmAsu ca satyaM, yato 'ndhakAro vyatyeti satyA jyotizcedAnIM prakAzate;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos