Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 svargapRthivyo ryadyad vidyate tatsarvvaM sa khrISTe saMgrahISyatIti hitaiSiNA

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 স্ৱৰ্গপৃথিৱ্যো ৰ্যদ্যদ্ ৱিদ্যতে তৎসৰ্ৱ্ৱং স খ্ৰীষ্টে সংগ্ৰহীষ্যতীতি হিতৈষিণা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 স্ৱর্গপৃথিৱ্যো র্যদ্যদ্ ৱিদ্যতে তৎসর্ৱ্ৱং স খ্রীষ্টে সংগ্রহীষ্যতীতি হিতৈষিণা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သွရ္ဂပၖထိဝျော ရျဒျဒ် ဝိဒျတေ တတ္သရွွံ သ ခြီၐ္ဋေ သံဂြဟီၐျတီတိ ဟိတဲၐိဏာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA

Ver Capítulo Copiar




इफिसियों 1:9
28 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


he kSudrameSavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


sarvvordvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santoSazca narAn prati||


tadA kathAmIdRzIM zrutvA bhinnadezIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAzca paramAyuH prAptinimittaM nirUpitA Asan teे vyazvasan|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata|


'nyadezIyalokA isrAyellokAzca sarvva ete sabhAyAm atiSThan|


he bhrAtaro yuSmAkam AtmAbhimAno yanna jAyate tadarthaM mamedRzI vAJchA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiSThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadezinAM saMgraho na bhaviSyati tAvatkAlam aMzatvena isrAyelIyalokAnAm andhatA sthAsyati;


aparam IzvarIyanirUpaNAnusAreNAhUtAH santo ye tasmin prIyante sarvvANi militvA teSAM maGgalaM sAdhayanti, etad vayaM jAnImaH|


Izvarasya jJAnAd ihalokasya mAnavAH svajJAnenezvarasya tattvabodhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApena vizvAsinaH paritrAtuM rocitavAn|


ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kevalaM yIzoH khrISTasya prakAzanAdeva|


kiJca ya Izvaro mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugraheNAhUtavAn


sa yadA mayi svaputraM prakAzituM bhinnadezIyAnAM samIpe bhayA taM ghoSayituJcAbhyalaSat tadAhaM kravyazoNitAbhyAM saha na mantrayitvA


pUrvvaM khrISTe vizvAsino ye vayam asmatto yat tasya mahimnaH prazaMsA jAyate,


tasya ya IdRzo'nugrahanidhistasmAt so'smabhyaM sarvvavidhaM jJAnaM buddhiJca bAhulyarUpeNa vitaritavAn|


yato vayaM yasmin vizvasya dRDhabhaktyA nirbhayatAm Izvarasya samAgame sAmarthyaJca


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


so'smAn paritrANapAtrANi kRtavAn pavitreNAhvAnenAhUtavAMzca; asmatkarmmahetuneti nahi svIyanirUpANasya prasAdasya ca kRte tat kRtavAn| sa prasAdaH sRSTeH pUrvvakAle khrISTena yIzunAsmabhyam adAyi,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos