इफिसियों 1:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script4 vayaM yat tasya samakSaM premnA pavitrA niSkalaGkAzca bhavAmastadarthaM sa jagataH sRSTe pUrvvaM tenAsmAn abhirocitavAn, nijAbhilaSitAnurodhAcca Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari4 वयं यत् तस्य समक्षं प्रेम्ना पवित्रा निष्कलङ्काश्च भवामस्तदर्थं स जगतः सृष्टे पूर्व्वं तेनास्मान् अभिरोचितवान्, निजाभिलषितानुरोधाच्च Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 ৱযং যৎ তস্য সমক্ষং প্ৰেম্না পৱিত্ৰা নিষ্কলঙ্কাশ্চ ভৱামস্তদৰ্থং স জগতঃ সৃষ্টে পূৰ্ৱ্ৱং তেনাস্মান্ অভিৰোচিতৱান্, নিজাভিলষিতানুৰোধাচ্চ Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 ৱযং যৎ তস্য সমক্ষং প্রেম্না পৱিত্রা নিষ্কলঙ্কাশ্চ ভৱামস্তদর্থং স জগতঃ সৃষ্টে পূর্ৱ্ৱং তেনাস্মান্ অভিরোচিতৱান্, নিজাভিলষিতানুরোধাচ্চ Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 ဝယံ ယတ် တသျ သမက္ၐံ ပြေမ္နာ ပဝိတြာ နိၐ္ကလင်္ကာၑ္စ ဘဝါမသ္တဒရ္ထံ သ ဇဂတး သၖၐ္ဋေ ပူရွွံ တေနာသ္မာန် အဘိရောစိတဝါန်, နိဇာဘိလၐိတာနုရောဓာစ္စ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script4 vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca Ver Capítulo |