इफिसियों 1:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script3 asmAkaM prabho ryIzoH khrISTasya tAta Izvaro dhanyo bhavatu; yataH sa khrISTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অস্মাকং প্ৰভো ৰ্যীশোঃ খ্ৰীষ্টস্য তাত ঈশ্ৱৰো ধন্যো ভৱতু; যতঃ স খ্ৰীষ্টেনাস্মভ্যং সৰ্ৱ্ৱম্ আধ্যাত্মিকং স্ৱৰ্গীযৱৰং দত্তৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অস্মাকং প্রভো র্যীশোঃ খ্রীষ্টস্য তাত ঈশ্ৱরো ধন্যো ভৱতু; যতঃ স খ্রীষ্টেনাস্মভ্যং সর্ৱ্ৱম্ আধ্যাত্মিকং স্ৱর্গীযৱরং দত্তৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အသ္မာကံ ပြဘော ရျီၑေား ခြီၐ္ဋသျ တာတ ဤၑွရော ဓနျော ဘဝတု; ယတး သ ခြီၐ္ဋေနာသ္မဘျံ သရွွမ် အာဓျာတ္မိကံ သွရ္ဂီယဝရံ ဒတ္တဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn| Ver Capítulo |