Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 asmAkaM prabho ryIzoH khrISTasya tAta Izvaro dhanyo bhavatu; yataH sa khrISTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাকং প্ৰভো ৰ্যীশোঃ খ্ৰীষ্টস্য তাত ঈশ্ৱৰো ধন্যো ভৱতু; যতঃ স খ্ৰীষ্টেনাস্মভ্যং সৰ্ৱ্ৱম্ আধ্যাত্মিকং স্ৱৰ্গীযৱৰং দত্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাকং প্রভো র্যীশোঃ খ্রীষ্টস্য তাত ঈশ্ৱরো ধন্যো ভৱতু; যতঃ স খ্রীষ্টেনাস্মভ্যং সর্ৱ্ৱম্ আধ্যাত্মিকং স্ৱর্গীযৱরং দত্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာကံ ပြဘော ရျီၑေား ခြီၐ္ဋသျ တာတ ဤၑွရော ဓနျော ဘဝတု; ယတး သ ခြီၐ္ဋေနာသ္မဘျံ သရွွမ် အာဓျာတ္မိကံ သွရ္ဂီယဝရံ ဒတ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|

Ver Capítulo Copiar




इफिसियों 1:3
39 Referencias Cruzadas  

zimiyon Atmana AkarSaNena mandiramAgatya taM kroDe nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,


pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jJAsyatha|


he pitasteSAM sarvveSAm ekatvaM bhavatu tava yathA mayi mama ca yathA tvayyekatvaM tathA teSAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuSmAkaJca pitA mama yuSmAkaJcezvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jJApaya|


tadvadasmAkaM bahutve'pi sarvve vayaM khrISTe ekazarIrAH parasparam aGgapratyaGgatvena bhavAmaH|


yUyaJca sarvva ekacittA bhUtvA mukhaikenevAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayeta|


yUyaJca tasmAt khrISTe yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jJAnaM puNyaM pavitratvaM muktizca jAtA|


deha ekaH sannapi yadvad bahvaGgayukto bhavati, tasyaikasya vapuSo 'GgAnAM bahutvena yadvad ekaM vapu rbhavati, tadvat khrISTaH|


kRpAluH pitA sarvvasAntvanAkArIzvarazca yo'smatprabhoryIzukhrISTasya tAta IzvaraH sa dhanyo bhavatu|


mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyo'smAkaM prabho ryIzukhrISTasya tAta Izvaro jAnAti|


kenacit khrISTa Azrite nUtanA sRSTi rbhavati purAtanAni lupyante pazya nikhilAni navInAni bhavanti|


yato vayaM tena yad IzvarIyapuNyaM bhavAmastadarthaM pApena saha yasya jJAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kRtaH|


ato ye vizvAsAzritAste vizvAsinebrAhImA sArddham AziSaM labhante|


tena kRto yo manorathaH sampUrNatAM gatavatsu samayeSu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUDhaM bhAvam asmAn jJApitavAn|


asmAkaM prabho ryIzukhrISTasya tAto yaH prabhAvAkara IzvaraH sa svakIyatattvajJAnAya yuSmabhyaM jJAnajanakam prakAzitavAkyabodhakaJcAtmAnaM deyAt|


yataH sa yasyAH zakteH prabalatAM khrISTe prakAzayan mRtagaNamadhyAt tam utthApitavAn,


sa ca khrISTena yIzunAsmAn tena sArddham utthApitavAn svarga upavezitavAMzca|


yata Izvarasya nAnArUpaM jJAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAzyate tadarthaM sa yIzunA khrISTena sarvvANi sRSTavAn|


yataH kevalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyehalokasyAdhipatibhiH svargodbhavai rduSTAtmabhireva sArddham asmAbhi ryuddhaM kriyate|


tAtasthezvarasya mahimne ca yIzukhrISTaH prabhuriti jihvAbhiH svIkarttavyaM|


te tu svargIyavastUnAM dRSTAntena chAyayA ca sevAmanutiSThanti yato mUsasi dUSyaM sAdhayitum udyate satIzvarastadeva tamAdiSTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarzanaM darzitaM tadvat sarvvANi tvayA kriyantAM|"


aparaM yAni svargIyavastUnAM dRSTAntAsteSAm etaiH pAvanam Avazyakam AsIt kintu sAkSAt svargIyavastUnAm etebhyaH zreSTheै rbalidAnaiH pAvanamAvazyakaM|


asmAkaM prabho ryIzukhrISTasya tAta Izvaro dhanyaH, yataH sa svakIyabahukRpAto mRtagaNamadhyAd yIzukhrISTasyotthAnena jIvanapratyAzArtham arthato


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos