Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 IzvarasyecchayA yIzukhrISTasya preritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsino lokAn prati patraM likhati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौल इफिषनगरस्थान् पवित्रान् ख्रीष्टयीशौ विश्वासिनो लोकान् प्रति पत्रं लिखति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্যেচ্ছযা যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌল ইফিষনগৰস্থান্ পৱিত্ৰান্ খ্ৰীষ্টযীশৌ ৱিশ্ৱাসিনো লোকান্ প্ৰতি পত্ৰং লিখতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্যেচ্ছযা যীশুখ্রীষ্টস্য প্রেরিতঃ পৌল ইফিষনগরস্থান্ পৱিত্রান্ খ্রীষ্টযীশৌ ৱিশ্ৱাসিনো লোকান্ প্রতি পত্রং লিখতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လ ဣဖိၐနဂရသ္ထာန် ပဝိတြာန် ခြီၐ္ဋယီၑော် ဝိၑွာသိနော လောကာန် ပြတိ ပတြံ လိခတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paula iphiSanagarasthAn pavitrAn khrISTayIzau vizvAsinO lOkAn prati patraM likhati|

Ver Capítulo Copiar




इफिसियों 1:1
27 Referencias Cruzadas  

yaH kazcit kSudre kAryye vizvAsyo bhavati sa mahati kAryyepi vizvAsyo bhavati, kintu yaH kazcit kSudre kAryye'vizvAsyo bhavati sa mahati kAryyepyavizvAsyo bhavati|


ataH sA yoSit saparivArA majjitA satI vinayaM kRtvA kathitavatI, yuSmAkaM vicArAd yadi prabhau vizvAsinI jAtAhaM tarhi mama gRham Agatya tiSThata| itthaM sA yatnenAsmAn asthApayat|


tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|


yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarecchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathena iphiSanagarAt prasthitavAn|


tasmAd ananiyaH pratyavadat he prabho yirUzAlami pavitralokAn prati so'nekahiMsAM kRtavAn;


Izvaro nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthe pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH preritazca prabho ryIzukhrISTasya sevako yaH paulaH


tAtenAsmAkam IzvareNa prabhuNA yIzukhrISTena ca yuSmabhyam anugrahaH zAntizca pradIyetAM|


ye janAH khrISTaM yIzum Azritya zArIrikaM nAcaranta AtmikamAcaranti te'dhunA daNDArhA na bhavanti|


karmmaNi svakarAn vyApArayantazca duHkhaiH kAlaM yApayAmaH| garhitairasmAbhirAzIH kathyate dUrIkRtaiH sahyate ninditaiH prasAdyate|


ityarthaM sarvveSu dharmmasamAjeSu sarvvatra khrISTadharmmayogyA ye vidhayo mayopadizyante tAn yo yuSmAn smArayiSyatyevambhUtaM prabhoH kRte priyaM vizvAsinaJca madIyatanayaM tImathiyaM yuSmAkaM samIpaM preSitavAnahaM|


IzvarasyecchayA yIzukhrISTasya preritaH paulastimathirbhrAtA ca dvAvetau karinthanagarasthAyai IzvarIyasamitaya AkhAyAdezasthebhyaH sarvvebhyaH pavitralokebhyazca patraM likhataH|


manuSyebhyo nahi manuSyairapi nahi kintu yIzukhrISTena mRtagaNamadhyAt tasyotthApayitrA pitrezvareNa ca prerito yo'haM paulaH so'haM


khrISTe yIzau vizvasanAt sarvve yUyam Izvarasya santAnA jAtAH|


ato yuSmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoSApuruSayozca ko'pi vizeSo nAsti; sarvve yUyaM khrISTe yIzAveka eva|


ato ye vizvAsAzritAste vizvAsinebrAhImA sArddham AziSaM labhante|


prabhau yIzau yuSmAkaM vizvAsaH sarvveSu pavitralokeSu prema cAsta iti vArttAM zrutvAhamapi


yato vayaM tasya kAryyaM prAg IzvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTe yIzau tena mRSTAzca|


kintvadhunA khrISTe yIzAvAzrayaM prApya purA dUravarttino yUyaM khrISTasya zoNitena nikaTavarttino'bhavata|


sa ca khrISTena yIzunAsmAn tena sArddham utthApitavAn svarga upavezitavAMzca|


aparaM mama yAvasthAsti yacca mayA kriyate tat sarvvaM yad yuSmAbhi rjJAyate tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhiko yuSmAn tat jJApayiSyati|


asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati prasAdaM zAntiJca kriyAstAM|


te meSazAvakena sArddhaM yotsyanti, kintu meSazAvakastAn jeSyati yataH sa prabhUnAM prabhU rAjJAM rAjA cAsti tasya saGgino 'pyAhUtA abhirucitA vizvAsyAzca|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gocarAH, yatra zayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kRto mama vizvAsyasAkSiNa AntipAH samaye 'pi na kRtaH| sa tu yuSmanmadhye 'ghAni yataH zayatAnastatraiva nivasati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos