Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 4:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং প্ৰাৰ্থনাযাং নিত্যং প্ৰৱৰ্ত্তধ্ৱং ধন্যৱাদং কুৰ্ৱ্ৱন্তস্তত্ৰ প্ৰবুদ্ধাস্তিষ্ঠত চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং প্রার্থনাযাং নিত্যং প্রৱর্ত্তধ্ৱং ধন্যৱাদং কুর্ৱ্ৱন্তস্তত্র প্রবুদ্ধাস্তিষ্ঠত চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ပြာရ္ထနာယာံ နိတျံ ပြဝရ္တ္တဓွံ ဓနျဝါဒံ ကုရွွန္တသ္တတြ ပြဗုဒ္ဓါသ္တိၐ္ဌတ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|

Ver Capítulo Copiar




कुलुस्सियों 4:2
21 Referencias Cruzadas  

parIkSAyAM na patituM jAgRta prArthayadhvaJca; AtmA samudyatosti, kintu vapu rdurbbalaM|


ataH sa samayaH kadA bhaviSyati, etajjJAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;


aparaJca lokairaklAntai rnirantaraM prArthayitavyam ityAzayena yIzunA dRSTAnta ekaH kathitaH|


yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtuJca yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|


pazcAd ime kiyatyaH striyazca yIzo rmAtA mariyam tasya bhrAtarazcaite sarvva ekacittIbhUta satataM vinayena vinayena prArthayanta|


aparaM pratyAzAyAm AnanditA duHkhasamaye ca dhairyyayuktA bhavata; prArthanAyAM satataM pravarttadhvaM|


sarvvasamaye sarvvayAcanena sarvvaprArthanena cAtmanA prArthanAM kurudhvaM tadarthaM dRDhAkAGkSayA jAgrataH sarvveSAM pavitralokAnAM kRte sadA prArthanAM kurudhvaM|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAJcAbhyAM sarvvaviSaye svaprArthanIyam IzvarAya nivedayata|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAse susthirAH santastenaiva nityaM dhanyavAdaM kuruta|


yasyAH prAptaye yUyam ekasmin zarIre samAhUtA abhavata sezvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyaJca kRtajJA bhavata|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIzo rnAmnA kuruta tena pitaram IzvaraM dhanyaM vadata ca|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


sarvveSAm antimakAla upasthitastasmAd yUyaM subuddhayaH prArthanArthaM jAgratazca bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos