Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 1:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱযং যদ্ দিনম্ আৰভ্য তাং ৱাৰ্ত্তাং শ্ৰুতৱন্তস্তদাৰভ্য নিৰন্তৰং যুষ্মাকং কৃতে প্ৰাৰ্থনাং কুৰ্ম্মঃ ফলতো যূযং যৎ পূৰ্ণাভ্যাম্ আত্মিকজ্ঞানৱুদ্ধিভ্যাম্ ঈশ্ৱৰস্যাভিতমং সম্পূৰ্ণৰূপেণাৱগচ্ছেত,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱযং যদ্ দিনম্ আরভ্য তাং ৱার্ত্তাং শ্রুতৱন্তস্তদারভ্য নিরন্তরং যুষ্মাকং কৃতে প্রার্থনাং কুর্ম্মঃ ফলতো যূযং যৎ পূর্ণাভ্যাম্ আত্মিকজ্ঞানৱুদ্ধিভ্যাম্ ঈশ্ৱরস্যাভিতমং সম্পূর্ণরূপেণাৱগচ্ছেত,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝယံ ယဒ် ဒိနမ် အာရဘျ တာံ ဝါရ္တ္တာံ ၑြုတဝန္တသ္တဒါရဘျ နိရန္တရံ ယုၐ္မာကံ ကၖတေ ပြာရ္ထနာံ ကုရ္မ္မး ဖလတော ယူယံ ယတ် ပူရ္ဏာဘျာမ် အာတ္မိကဇ္ဉာနဝုဒ္ဓိဘျာမ် ဤၑွရသျာဘိတမံ သမ္ပူရ္ဏရူပေဏာဝဂစ္ဆေတ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,

Ver Capítulo Copiar




कुलुस्सियों 1:9
35 Referencias Cruzadas  

yo jano nidezaM tasya grahISyati mamopadezo matto bhavati kim IzvarAd bhavati sa ganastajjJAtuM zakSyati|


kintuM pitarasya kArAsthitikAraNAt maNDalyA lokA avizrAmam Izvarasya samIpe prArthayanta|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNo bhavata, tata Izvarasya nidezaH kIdRg uttamo grahaNIyaH sampUrNazceti yuSmAbhiranubhAviSyate|


khrISTasambandhIyaM sAkSyaM yuSmAkaM madhye yena prakAreNa sapramANam abhavat


tasya ya IdRzo'nugrahanidhistasmAt so'smabhyaM sarvvavidhaM jJAnaM buddhiJca bAhulyarUpeNa vitaritavAn|


prabhave yad rocate tat parIkSadhvaM|


tasmAd yUyam ajJAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


dRSTigocarIyaparicaryyayA mAnuSebhyo rocituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanobhirIzcarasyecchAM sAdhayata|


yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|


khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|


khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|


yUyaM samayaM bahumUlyaM jJAtvA bahiHsthAn lokAn prati jJAnAcAraM kurudhvaM|


asmAkaM tAtasyezvarasya sAkSAt prabhau yIzukhrISTe yuSmAkaM vizvAsena yat kAryyaM premnA yaH parizramaH pratyAzayA ca yA titikSA jAyate


ato'smAkam Izvaro yuSmAn tasyAhvAnasya yogyAn karotu saujanyasya zubhaphalaM vizvAsasya guNaJca parAkrameNa sAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyate,


prabhuM yIzuM prati sarvvAn pavitralokAn prati ca tava premavizvAsayo rvRttAntaM nizamyAhaM


asmAsu yadyat saujanyaM vidyate tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jJAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavet tadaham icchAmi|


yato yUyaM yenezvarasyecchAM pAlayitvA pratijJAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karotu, tasya dRSTau ca yadyat tuSTijanakaM tadeva yuSmAkaM madhye yIzunA khrISTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


yuSmAkaM kasyApi jJAnAbhAvo yadi bhavet tarhi ya IzvaraH saralabhAvena tiraskAraJca vinA sarvvebhyo dadAti tataH sa yAcatAM tatastasmai dAyiSyate|


kintUrddhvAd AgataM yat jJAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTaJca bhavati|


itthaM nirbbodhamAnuSANAm ajJAnatvaM yat sadAcAribhi ryuSmAbhi rniruttarIkriyate tad IzvarasyAbhimataM|


itibhAvena yUyamapi susajjIbhUya dehavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyecchAsAdhanArthaM yApayata|


saMsArastadIyAbhilASazca vyatyeti kintu ya IzvarasyeSTaM karoti so 'nantakAlaM yAvat tiSThati|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


Síguenos en:

Anuncios


Anuncios