Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 1:4 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ৱযং সদা যুষ্মদৰ্থং প্ৰাৰ্থনাং কুৰ্ৱ্ৱন্তঃ স্ৱৰ্গে নিহিতাযা যুষ্মাকং ভাৱিসম্পদঃ কাৰণাৎ স্ৱকীযপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য তাতম্ ঈশ্ৱৰং ধন্যং ৱদামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ৱযং সদা যুষ্মদর্থং প্রার্থনাং কুর্ৱ্ৱন্তঃ স্ৱর্গে নিহিতাযা যুষ্মাকং ভাৱিসম্পদঃ কারণাৎ স্ৱকীযপ্রভো র্যীশুখ্রীষ্টস্য তাতম্ ঈশ্ৱরং ধন্যং ৱদামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဝယံ သဒါ ယုၐ္မဒရ္ထံ ပြာရ္ထနာံ ကုရွွန္တး သွရ္ဂေ နိဟိတာယာ ယုၐ္မာကံ ဘာဝိသမ္ပဒး ကာရဏာတ် သွကီယပြဘော ရျီၑုခြီၐ္ဋသျ တာတမ် ဤၑွရံ ဓနျံ ဝဒါမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svargE nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabhO ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|

Ver Capítulo Copiar




कुलुस्सियों 1:4
18 Referencias Cruzadas  

kevalaM tasyAgamanena tannahi kintu yuSmatto jAtayA tasya sAntvanayApi, yato'smAsu yuSmAkaM hArddavilApAsaktatveSvasmAkaM samIpe varNiteSu mama mahAnando jAtaH|


khrISTe yIzau vizvasanAt sarvve yUyam Izvarasya santAnA jAtAH|


ato yuSmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoSApuruSayozca ko'pi vizeSo nAsti; sarvve yUyaM khrISTe yIzAveka eva|


khrISTe yIzau tvakchedAtvakchedayoH kimapi guNaM nAsti kintu premnA saphalo vizvAsa eva guNayuktaH|


prabhau yIzau yuSmAkaM vizvAsaH sarvveSu pavitralokeSu prema cAsta iti vArttAM zrutvAhamapi


sarvvasamaye sarvvayAcanena sarvvaprArthanena cAtmanA prArthanAM kurudhvaM tadarthaM dRDhAkAGkSayA jAgrataH sarvveSAM pavitralokAnAM kRte sadA prArthanAM kurudhvaM|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


asmAkaM tAtasyezvarasya sAkSAt prabhau yIzukhrISTe yuSmAkaM vizvAsena yat kAryyaM premnA yaH parizramaH pratyAzayA ca yA titikSA jAyate


kintvadhunA tImathiyo yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsapremaNI adhyasmAn suvArttAM jJApitavAn vayaJca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayena smaratha draSTum AkAGkSadhve ceti kathitavAn|


he bhrAtaraH, yuSmAkaM kRte sarvvadA yathAyogyam Izvarasya dhanyavAdo 'smAbhiH karttavyaH, yato heto ryuSmAkaM vizvAsa uttarottaraM varddhate parasparam ekaikasya prema ca bahuphalaM bhavati|


prArthanAsamaye tava nAmoccArayan nirantaraM mamezvaraM dhanyaM vadAmi|


yato yuSmAbhiH pavitralokAnAM ya upakAro 'kAri kriyate ca tenezvarasya nAmne prakAzitaM prema zramaJca vismarttum Izvaro'nyAyakArI na bhavati|


vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mRtyau tiSThati|


aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|


asmAsvIzvarasya yat prema varttate tad vayaM jJAtavantastasmin vizvAsitavantazca| IzvaraH premasvarUpaH premnI yastiSThati sa Izvare tiSThati tasmiMzcezvarastiSThati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos