Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 1:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 catvAriMzaddinAni yAvat tebhyaH preritebhyo darzanaM dattvezvarIyarAjyasya varNanama akarot|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 চৎৱাৰিংশদ্দিনানি যাৱৎ তেভ্যঃ প্ৰেৰিতেভ্যো দৰ্শনং দত্ত্ৱেশ্ৱৰীযৰাজ্যস্য ৱৰ্ণনম অকৰোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 চৎৱারিংশদ্দিনানি যাৱৎ তেভ্যঃ প্রেরিতেভ্যো দর্শনং দত্ত্ৱেশ্ৱরীযরাজ্যস্য ৱর্ণনম অকরোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 စတွာရိံၑဒ္ဒိနာနိ ယာဝတ် တေဘျး ပြေရိတေဘျော ဒရ္ၑနံ ဒတ္တွေၑွရီယရာဇျသျ ဝရ္ဏနမ အကရောတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|

Ver Capítulo Copiar




प्रेरिता 1:3
27 Referencias Cruzadas  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|


yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayoH patitvA praNemuH|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


san catvAriMzadahorAtrAn anAhArastiSThan kSudhito babhUva|


atha prabhustAnityAdizya svargaM nItaH san paramezvarasya dakSiNa upaviveza|


aparam aSTame'hni gate sati thomAsahitaH ziSyagaNa ekatra militvA dvAraM ruddhvAbhyantara AsIt, etarhi yIzusteSAM madhyasthAne tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|


tataH paraM tibiriyAjaladhestaTe yIzuH punarapi ziSyebhyo darzanaM dattavAn darzanasyAkhyAnamidam|


itthaM zmazAnAdutthAnAt paraM yIzuH ziSyebhyastRtIyavAraM darzanaM dattavAn|


punazca gAlIlapradezAd yirUzAlamanagaraM tena sArddhaM ye lokA Agacchan sa bahudinAni tebhyo darzanaM dattavAn, atasta idAnIM lokAn prati tasya sAkSiNaH santi|


paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lokAn pravartya sAhasena kathAmakathayat|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthebhyazca yIzoH kathAm utthApya Izvarasya rAjye pramANaM datvA teSAM pravRttiM janayituM ceSTitavAn|


nirvighnam atizayaniHkSobham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTe kathAH samupAdizat| iti||


kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya teSAM strIpuruSobhayalokA majjitA abhavan|


bhakSyaM peyaJcezvararAjyasya sAro nahi, kintu puNyaM zAntizca pavitreNAtmanA jAta Anandazca|


yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|


ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazceti yUyaM jAnItha|


Adito ya AsId yasya vAg asmAbhirazrAvi yaJca vayaM svanetrai rdRSTavanto yaJca vIkSitavantaH svakaraiH spRSTavantazca taM jIvanavAdaM vayaM jJApayAmaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos