Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tatsusaMvAdakAraNAd ahaM duSkarmmeva bandhanadazAparyyantaM klezaM bhuJje kintvIzvarasya vAkyam abaddhaM tiSThati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তৎসুসংৱাদকাৰণাদ্ অহং দুষ্কৰ্ম্মেৱ বন্ধনদশাপৰ্য্যন্তং ক্লেশং ভুঞ্জে কিন্ত্ৱীশ্ৱৰস্য ৱাক্যম্ অবদ্ধং তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তৎসুসংৱাদকারণাদ্ অহং দুষ্কর্ম্মেৱ বন্ধনদশাপর্য্যন্তং ক্লেশং ভুঞ্জে কিন্ত্ৱীশ্ৱরস্য ৱাক্যম্ অবদ্ধং তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတ္သုသံဝါဒကာရဏာဒ် အဟံ ဒုၐ္ကရ္မ္မေဝ ဗန္ဓနဒၑာပရျျန္တံ က္လေၑံ ဘုဉ္ဇေ ကိန္တွီၑွရသျ ဝါကျမ် အဗဒ္ဓံ တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|

Ver Capítulo Copiar




2 तीमुथियु 2:9
22 Referencias Cruzadas  

tadA te hantuM dvAvaparAdhinau tena sArddhaM ninyuH|


sa sahasrasenApatiH sannidhAvAgamya paulaM dhRtvA zRGkhaladvayena baddham Adizya tAn pRSTavAn eSa kaH? kiM karmma cAyaM kRtavAn?


nirvighnam atizayaniHkSobham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTe kathAH samupAdizat| iti||


mama nAmanimittaJca tena kiyAn mahAn klezo bhoktavya etat taM darzayiSyAmi|


ato heto rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH so'haM paulo bravImi|


ye ca premnA ghoSayanti te susaMvAdasya prAmANyakaraNe'haM niyukto'smIti jJAtvA tat kurvvanti|


yuSmAn sarvvAn adhi mama tAdRzo bhAvo yathArtho yato'haM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe ca yuSmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahRdaye dhArayAmi|


ahaM paulaH svahastAkSareNa yuSmAn namaskAraM jJApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugraho bhUyAt| Amena|


prArthanAkAle mamApi kRte prArthanAM kurudhvaM,


yato yuSmattaH pratinAditayA prabho rvANyA mAkidaniyAkhAyAdezau vyAptau kevalametannahi kintvIzvare yuSmAkaM yo vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayojanaM|


he bhrAtaraH, zeSe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuSmAkaM madhye yathA tathaivAnyatrApi pracaret mAnyaJca bhavet;


tasmAt kAraNAt mamAyaM klezo bhavati tena mama lajjA na jAyate yato'haM yasmin vizvasitavAn tamavagato'smi mahAdinaM yAvat mamopanidhe rgopanasya zaktistasya vidyata iti nizcitaM jAnAmi|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRte duHkhasya sahabhAgI bhava|


tvaM yIzukhrISTasyottamo yoddheva klezaM sahasva|


kintu prabhu rmama sahAyo 'bhavat yathA ca mayA ghoSaNA sAdhyeta bhinnajAtIyAzca sarvve susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tato 'haM siMhasya mukhAd uddhRtaH|


devapUjakAnAM madhye yuSmAkam AcAra evam uttamo bhavatu yathA te yuSmAn duSkarmmakArilokAniva puna rna nindantaH kRpAdRSTidine svacakSurgocarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


dezAdhyakSANAJca yataste duSkarmmakAriNAM daNDadAnArthaM satkarmmakAriNAM prazaMsArthaJca tena preritAH|


ye ca khrISTadharmme yuSmAkaM sadAcAraM dUSayanti te duSkarmmakAriNAmiva yuSmAkam apavAdena yat lajjitA bhaveyustadarthaM yuSmAkam uttamaH saMvedo bhavatu|


kintu yuSmAkaM ko'pi hantA vA cairo vA duSkarmmakRd vA parAdhikAracarccaka iva daNDaM na bhuGktAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos