Biblia Todo Logo
La Biblia Online

- Anuncios -




2 तीमुथियु 2:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 aparaM yo mallai ryudhyati sa yadi niyamAnusAreNa na yuddhyati tarhi kirITaM na lapsyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं यो मल्लै र्युध्यति स यदि नियमानुसारेण न युद्ध्यति तर्हि किरीटं न लप्स्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যো মল্লৈ ৰ্যুধ্যতি স যদি নিযমানুসাৰেণ ন যুদ্ধ্যতি তৰ্হি কিৰীটং ন লপ্স্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যো মল্লৈ র্যুধ্যতি স যদি নিযমানুসারেণ ন যুদ্ধ্যতি তর্হি কিরীটং ন লপ্স্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယော မလ္လဲ ရျုဓျတိ သ ယဒိ နိယမာနုသာရေဏ န ယုဒ္ဓျတိ တရှိ ကိရီဋံ န လပ္သျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yO mallai ryudhyati sa yadi niyamAnusArENa na yuddhyati tarhi kirITaM na lapsyatE|

Ver Capítulo Copiar




2 तीमुथियु 2:5
14 Referencias Cruzadas  

tataH sa lokAn uvAca, saMkIrNadvAreNa praveSTuM yataghvaM, yatohaM yuSmAn vadAmi, bahavaH praveSTuM ceSTiSyante kintu na zakSyanti|


kecid dveSAd virodhAccApare kecicca sadbhAvAt khrISTaM ghoSayanti;


etadarthaM tasya yA zaktiH prabalarUpeNa mama madhye prakAzate tayAhaM yatamAnaH zrAbhyAmi|


yUyaM pApena saha yudhyanto'dyApi zoNitavyayaparyyantaM pratirodhaM nAkuruta|


divyadatagaNebhyaH sa kiJcin nyUnaH kRtastvayA| tejogauravarUpeNa kirITena vibhUSitaH| sRSTaM yat te karAbhyAM sa tatprabhutve niyojitaH|


tathApi divyadUtagaNebhyo yaH kiJcin nyUnIkRto'bhavat taM yIzuM mRtyubhogahetostejogauravarUpeNa kirITena vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvveSAM kRte mRtyum asvadata|


yo janaH parIkSAM sahate sa eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svapremakAribhyaH pratijJAtaM jIvanamukuTaM lapsyate|


tena pradhAnapAlaka upasthite yUyam amlAnaM gauravakirITaM lapsyadhve|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya ko 'pi tava kirITaM nApaharatu|


te caturviMzatiprAcInA api tasya siMhAsanopaviSTasyAntike praNinatya tam anantajIvinaM praNamanti svIyakirITAMzca siMhAsanasyAntike nikSipya vadanti,


tasya siMhAsane caturdikSu caturviMzatisiMhAsanAni tiSThanti teSu siMhAsaneSu caturviMzati prAcInalokA upaviSTAste zubhravAsaHparihitAsteSAM zirAMsi ca suvarNakirITai rbhUSitAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos