Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 3:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 kecid yathA vilambaM manyante tathA prabhuH svapratijJAyAM vilambate tannahi kintu ko'pi yanna vinazyet sarvvaM eva manaHparAvarttanaM gaccheyurityabhilaSan so 'smAn prati dIrghasahiSNutAM vidadhAti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্ৰভুঃ স্ৱপ্ৰতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সৰ্ৱ্ৱং এৱ মনঃপৰাৱৰ্ত্তনং গচ্ছেযুৰিত্যভিলষন্ সো ঽস্মান্ প্ৰতি দীৰ্ঘসহিষ্ণুতাং ৱিদধাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কেচিদ্ যথা ৱিলম্বং মন্যন্তে তথা প্রভুঃ স্ৱপ্রতিজ্ঞাযাং ৱিলম্বতে তন্নহি কিন্তু কোঽপি যন্ন ৱিনশ্যেৎ সর্ৱ্ৱং এৱ মনঃপরাৱর্ত্তনং গচ্ছেযুরিত্যভিলষন্ সো ঽস্মান্ প্রতি দীর্ঘসহিষ্ণুতাং ৱিদধাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကေစိဒ် ယထာ ဝိလမ္ဗံ မနျန္တေ တထာ ပြဘုး သွပြတိဇ္ဉာယာံ ဝိလမ္ဗတေ တန္နဟိ ကိန္တု ကော'ပိ ယန္န ဝိနၑျေတ် သရွွံ ဧဝ မနးပရာဝရ္တ္တနံ ဂစ္ဆေယုရိတျဘိလၐန် သော 'သ္မာန် ပြတိ ဒီရ္ဃသဟိၐ္ဏုတာံ ဝိဒဓာတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kEcid yathA vilambaM manyantE tathA prabhuH svapratijnjAyAM vilambatE tannahi kintu kO'pi yanna vinazyEt sarvvaM Eva manaHparAvarttanaM gacchEyurityabhilaSan sO 'smAn prati dIrghasahiSNutAM vidadhAti|

Ver Capítulo Copiar




2 पतरस 3:9
24 Referencias Cruzadas  

pratyayIbhavanakAle'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyameva nidrAto jAgarttavyaM|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


aparaM tava manasaH parivarttanaM karttum izvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkaroSi?


IzvaraH kopaM prakAzayituM nijazaktiM jJApayituJcecchan yadi vinAzasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;


teSAM pApinAM madhye'haM prathama AsaM kintu ye mAnavA anantajIvanaprAptyarthaM tasmin vizvasiSyanti teSAM dRSTAnte mayi prathame yIzunA khrISTena svakIyA kRtsnA cirasahiSNutA yat prakAzyate tadarthamevAham anukampAM prAptavAn|


sa sarvveSAM mAnavAnAM paritrANaM satyajJAnaprAptiJcecchati|


yenAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyate|


purA nohasya samaye yAvat poto niramIyata tAvad Izvarasya dIrghasahiSNutA yadA vyalambata tadA te'nAjJAgrAhiNo'bhavan| tena potonAlpe'rthAd aSTAveva prANinastoyam uttIrNAH|


tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|


asmAkaM prabho rdIrghasahiSNutAJca paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat jJAnam adAyi tadanusAreNa so'pi patre yuSmAn prati tadevAlikhat|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavezyAkriyAto manaHparivarttayituM nAbhilaSati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos