Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 3:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 kintvadhunA varttamAne AkAzabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vicAradinaM duSTamAnavAnAM vinAzaJca yAvad rakSyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্ত্ৱধুনা ৱৰ্ত্তমানে আকাশভূমণ্ডলে তেনৈৱ ৱাক্যেন ৱহ্ন্যৰ্থং গুপ্তে ৱিচাৰদিনং দুষ্টমানৱানাং ৱিনাশঞ্চ যাৱদ্ ৰক্ষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্ত্ৱধুনা ৱর্ত্তমানে আকাশভূমণ্ডলে তেনৈৱ ৱাক্যেন ৱহ্ন্যর্থং গুপ্তে ৱিচারদিনং দুষ্টমানৱানাং ৱিনাশঞ্চ যাৱদ্ রক্ষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တွဓုနာ ဝရ္တ္တမာနေ အာကာၑဘူမဏ္ဍလေ တေနဲဝ ဝါကျေန ဝဟ္နျရ္ထံ ဂုပ္တေ ဝိစာရဒိနံ ဒုၐ္ဋမာနဝါနာံ ဝိနာၑဉ္စ ယာဝဒ် ရက္ၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|

Ver Capítulo Copiar




2 पतरस 3:7
31 Referencias Cruzadas  

yuSmAnahaM tathyaM vacmi vicAradine tatpurasya dazAtaH sidomamorApurayordazA sahyatarA bhaviSyati|


tasmAdahaM yuSmAn vadAmi, vicAradine yuSmAkaM dazAtaH sorasIdono rdazA sahyatarA bhaviSyati|


kintvahaM yuSmAn vadAmi, vicAradine tava daNDataH sidomo daNDo sahyataro bhaviSyati|


kintvahaM yuSmAn vadAmi, manujA yAvantyAlasyavacAMsi vadanti, vicAradine taduttaramavazyaM dAtavyaM,


nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate|


pazcAt sa vAmasthitAn janAn vadiSyati, re zApagrastAH sarvve, zaitAne tasya dUtebhyazca yo'nantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gacchata|


tatra yadi kepi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamaye teSAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradine tannagarasyAvasthAtaH sidomAmorayo rnagarayoravasthA sahyatarA bhaviSyati|


yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM doSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA carame'nhi taM doSiNaM kariSyati|


tathA svAntaHkaraNasya kaThoratvAt khedarAhityAccezvarasya nyAyyavicAraprakAzanasya krodhasya ca dinaM yAvat kiM svArthaM kopaM saJcinoSi?


tarhyekaikasya karmma prakAziSyate yataH sa divasastat prakAzayiSyati| yato hatostana divasena vahnimayenodetavyaM tata ekaikasya karmma kIdRzametasya parIkSA bahninA bhaviSyati|


tat teSAM vinAzasya lakSaNaM yuSmAkaJcezvaradattaM paritrANasya lakSaNaM bhaviSyati|


kenApi prakAreNa ko'pi yuSmAn na vaJcayatu yatastasmAd dinAt pUrvvaM dharmmalopenopasyAtavyaM,


ye tu dhanino bhavituM ceSTante te parIkSAyAm unmAthe patanti ye cAbhilASA mAnavAn vinAze narake ca majjayanti tAdRzeSvajJAnAhitAbhilASeSvapi patanti|


yato'smAkam IzvaraH saMhArako vahniH|


prabhu rbhaktAn parIkSAd uddharttuM vicAradinaJca yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


kintu kSapAyAM caura iva prabho rdinam AgamiSyati tasmin mahAzabdena gaganamaNDalaM lopsyate mUlavastUni ca tApena galiSyante pRthivI tanmadhyasthitAni karmmANi ca dhakSyante|


tasyezvaradinasyAgamanaM pratIkSamANairAkAGkSamANaizca yUSmAbhi rdharmmAcArezvarabhaktibhyAM kIdRzai rlokai rbhavitavyaM?


sa yAdRzo 'sti vayamapyetasmin jagati tAdRzA bhavAma etasmAd vicAradine 'smAbhi ryA pratibhA labhyate sAsmatsambandhIyasya premnaH siddhiH|


aparaM sidomam amorA tannikaTasthanagarANi caiteSAM nivAsinastatsamarUpaM vyabhicAraM kRtavanto viSamamaithunasya ceSTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNDaM bhuJjate|


yaH pazurAsIt kintvidAnIM na varttate sa evASTamaH, sa saptAnAm eko 'sti vinAzaM gamiSyati ca|


tvayA dRSTo 'sau pazurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAzazca gantavyaH| tato yeSAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustake likhitAni na vidyante te pRthivInivAsino bhUtam avarttamAnamupasthAsyantaJca taM pazuM dRSTvAzcaryyaM maMsyante|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


anantaraM navInam AkAzamaNDalaM navInA pRthivI ca mayA dRSTe yataH prathamam AkAzamaNDalaM prathamA pRthivI ca lopaM gate samudro 'pi tataH paraM na vidyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos