Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 3:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 tasyezvaradinasyAgamanaM pratIkSamANairAkAGkSamANaizca yUSmAbhi rdharmmAcArezvarabhaktibhyAM kIdRzai rlokai rbhavitavyaM?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्येश्वरदिनस्यागमनं प्रतीक्षमाणैराकाङ्क्षमाणैश्च यूष्माभि र्धर्म्माचारेश्वरभक्तिभ्यां कीदृशै र्लोकै र्भवितव्यं?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্যেশ্ৱৰদিনস্যাগমনং প্ৰতীক্ষমাণৈৰাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি ৰ্ধৰ্ম্মাচাৰেশ্ৱৰভক্তিভ্যাং কীদৃশৈ ৰ্লোকৈ ৰ্ভৱিতৱ্যং?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্যেশ্ৱরদিনস্যাগমনং প্রতীক্ষমাণৈরাকাঙ্ক্ষমাণৈশ্চ যূষ্মাভি র্ধর্ম্মাচারেশ্ৱরভক্তিভ্যাং কীদৃশৈ র্লোকৈ র্ভৱিতৱ্যং?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျေၑွရဒိနသျာဂမနံ ပြတီက္ၐမာဏဲရာကာင်္က္ၐမာဏဲၑ္စ ယူၐ္မာဘိ ရ္ဓရ္မ္မာစာရေၑွရဘက္တိဘျာံ ကီဒၖၑဲ ရ္လောကဲ ရ္ဘဝိတဝျံ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?

Ver Capítulo Copiar




2 पतरस 3:12
17 Referencias Cruzadas  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyanto mRtyuM na svAdiSyanti, etAdRzAH katipayajanA atrApi daNDAyamAnAH santi|


yuSmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRDhavizvAso mamAste|


paramasukhasyAzAm arthato 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyodayaM pratIkSAmahe|


kintu kSapAyAM caura iva prabho rdinam AgamiSyati tasmin mahAzabdena gaganamaNDalaM lopsyate mUlavastUni ca tApena galiSyante pRthivI tanmadhyasthitAni karmmANi ca dhakSyante|


ataH sarvvairetai rvikAre gantavye sati yasmin AkAzamaNDalaM dAhena vikAriSyate mUlavastUni ca tApena galiSyante


vadiSyanti prabhorAgamanasya pratijJA kutra? yataH pitRlokAnAM mahAnidrAgamanAt paraM sarvvANi sRSTerArambhakAle yathA tathaivAvatiSThante|


kintvadhunA varttamAne AkAzabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vicAradinaM duSTamAnavAnAM vinAzaJca yAvad rakSyate|


Izvarasya premnA svAn rakSata, anantajIvanAya cAsmAkaM prabho ryIzukhrISTasya kRpAM pratIkSadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos