Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 3:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 ataH sarvvairetai rvikAre gantavye sati yasmin AkAzamaNDalaM dAhena vikAriSyate mUlavastUni ca tApena galiSyante

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতঃ সৰ্ৱ্ৱৈৰেতৈ ৰ্ৱিকাৰে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকাৰিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতঃ সর্ৱ্ৱৈরেতৈ র্ৱিকারে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকারিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတး သရွွဲရေတဲ ရွိကာရေ ဂန္တဝျေ သတိ ယသ္မိန် အာကာၑမဏ္ဍလံ ဒါဟေန ဝိကာရိၐျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE

Ver Capítulo Copiar




2 पतरस 3:11
27 Referencias Cruzadas  

aparaM manujA vismayaM vilokya kathayAmAsuH, aho vAtasaritpatI asya kimAjJAgrAhiNau? kIdRzo'yaM mAnavaH|


pratyayIbhavanakAle'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyameva nidrAto jAgarttavyaM|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


aparaJca saMsAramadhye vizeSato yuSmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugraheNAkuTilatAm IzvarIyasAralyaJcAcaritavanto'trAsmAkaM mano yat pramANaM dadAti tena vayaM zlAghAmahe|


yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyopayuktam AcAraM kurudhvaM yato'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUre tiSThan yuSmAkaM yAM vArttAM zrotum icchAmi seyaM yUyam ekAtmAnastiSThatha, ekamanasA susaMvAdasambandhIyavizvAsasya pakSe yatadhve, vipakSaizca kenApi prakAreNa na vyAkulIkriyadhva iti|


kintvasmAkaM janapadaH svarge vidyate tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahe|


yato'smAkaM susaMvAdaH kevalazabdena yuSmAn na pravizya zaktyA pavitreNAtmanA mahotsAhena ca yuSmAn prAvizat| vayantu yuSmAkaM kRte yuSmanmadhye kIdRzA abhavAma tad yuSmAbhi rjJAyate|


aparaM yasya mahattvaM sarvvasvIkRtam Izvarabhaktestat nigUDhavAkyamidam Izvaro mAnavadehe prakAzita AtmanA sapuNyIkRto dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTe ghoSito jagato vizvAsapAtrIbhUtastejaHprAptaye svargaM nItazceti|


alpavayaSkatvAt kenApyavajJeyo na bhava kintvAlApenAcaraNena premnA sadAtmatvena vizvAsena zucitvena ca vizvAsinAm Adarzo bhava|


he Izvarasya loka tvam etebhyaH palAyya dharmma Izvarabhakti rvizvAsaH prema sahiSNutA kSAntizcaitAnyAcara|


yaH kazcid itarazikSAM karoti, asmAkaM prabho ryIzukhrISTasya hitavAkyAnIzvarabhakte ryogyAM zikSAJca na svIkaroti


saMyatecchayA yuktA yezvarabhaktiH sA mahAlAbhopAyo bhavatIti satyaM|


yUyam AcAre nirlobhA bhavata vidyamAnaviSaye santuSyata ca yasmAd Izvara evedaM kathitavAn, yathA, "tvAM na tyakSyAmi na tvAM hAsyAmi|"


AtmAkAre dRSTe sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati|


yuSmAkaM madhye jJAnI subodhazca ka Aste? tasya karmmANi jJAnamUlakamRdutAyuktAnIti sadAcArAt sa pramANayatu|


yUyamapyAjJAgrAhisantAnA iva sarvvasmin AcAre tAdRk pavitrA bhavata|


devapUjakAnAM madhye yuSmAkam AcAra evam uttamo bhavatu yathA te yuSmAn duSkarmmakArilokAniva puna rna nindantaH kRpAdRSTidine svacakSurgocarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|


jIvanArtham IzvarabhaktyarthaJca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajJAnadvArA tasyezvarIyazaktirasmabhyaM dattavatI|


jJAna AyatendriyatAm AyatendriyatAyAM dhairyyaM dhairyya Izvarabhaktim


kintu kSapAyAM caura iva prabho rdinam AgamiSyati tasmin mahAzabdena gaganamaNDalaM lopsyate mUlavastUni ca tApena galiSyante pRthivI tanmadhyasthitAni karmmANi ca dhakSyante|


tasyezvaradinasyAgamanaM pratIkSamANairAkAGkSamANaizca yUSmAbhi rdharmmAcArezvarabhaktibhyAM kIdRzai rlokai rbhavitavyaM?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos