2 पतरस 3:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script11 ataH sarvvairetai rvikAre gantavye sati yasmin AkAzamaNDalaM dAhena vikAriSyate mUlavastUni ca tApena galiSyante Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 অতঃ সৰ্ৱ্ৱৈৰেতৈ ৰ্ৱিকাৰে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকাৰিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 অতঃ সর্ৱ্ৱৈরেতৈ র্ৱিকারে গন্তৱ্যে সতি যস্মিন্ আকাশমণ্ডলং দাহেন ৱিকারিষ্যতে মূলৱস্তূনি চ তাপেন গলিষ্যন্তে Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 အတး သရွွဲရေတဲ ရွိကာရေ ဂန္တဝျေ သတိ ယသ္မိန် အာကာၑမဏ္ဍလံ ဒါဟေန ဝိကာရိၐျတေ မူလဝသ္တူနိ စ တာပေန ဂလိၐျန္တေ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 ataH sarvvairEtai rvikArE gantavyE sati yasmin AkAzamaNPalaM dAhEna vikAriSyatE mUlavastUni ca tApEna galiSyantE Ver Capítulo |
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyopayuktam AcAraM kurudhvaM yato'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUre tiSThan yuSmAkaM yAM vArttAM zrotum icchAmi seyaM yUyam ekAtmAnastiSThatha, ekamanasA susaMvAdasambandhIyavizvAsasya pakSe yatadhve, vipakSaizca kenApi prakAreNa na vyAkulIkriyadhva iti|