Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 2:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 tebhyaH svAdhInatAM pratijJAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yo yenaiva parAjigye sa jAtastasya kiGkaraH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তেভ্যঃ স্ৱাধীনতাং প্ৰতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পৰাজিগ্যে স জাতস্তস্য কিঙ্কৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তেভ্যঃ স্ৱাধীনতাং প্রতিজ্ঞায স্ৱযং ৱিনাশ্যতাযা দাসা ভৱন্তি, যতঃ, যো যেনৈৱ পরাজিগ্যে স জাতস্তস্য কিঙ্করঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေဘျး သွာဓီနတာံ ပြတိဇ္ဉာယ သွယံ ဝိနာၑျတာယာ ဒါသာ ဘဝန္တိ, ယတး, ယော ယေနဲဝ ပရာဇိဂျေ သ ဇာတသ္တသျ ကိင်္ကရး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tEbhyaH svAdhInatAM pratijnjAya svayaM vinAzyatAyA dAsA bhavanti, yataH, yO yEnaiva parAjigyE sa jAtastasya kigkaraH|

Ver Capítulo Copiar




2 पतरस 2:19
14 Referencias Cruzadas  

tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karoti sa pApasya dAsaH|


ityuktvA sopavitrabhUtagrasto manuSyo lamphaM kRtvA teSAmupari patitvA balena tAn jitavAn, tasmAtte nagnAH kSatAGgAzca santastasmAd gehAt palAyanta|


khrISTo'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugena puna rna nibadhyadhvaM|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa zArIrikabhAvo yuSmAn na pravizatu| yUyaM premnA parasparaM paricaryyAM kurudhvaM|


tarhi te yena zayatAnena nijAbhilASasAdhanAya dhRtAstasya jAlAt cetanAM prApyoddhAraM labdhuM zakSyanti|


yataH pUrvvaM vayamapi nirbbodhA anAjJAgrAhiNo bhrAntA nAnAbhilASANAM sukhAnAJca dAseyA duSTatverSyAcAriNo ghRNitAH parasparaM dveSiNazcAbhavAmaH|


yUyaM svAdhInA ivAcarata tathApi duSTatAyA veSasvarUpAM svAdhInatAM dhArayanta iva nahi kintvIzvarasya dAsA iva|


tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|


trAtuH prabho ryIzukhrISTasya jJAnena saMsArasya malebhya uddhRtA ye punasteSu nimajjya parAjIyante teSAM prathamadazAtaH zeSadazA kutsitA bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos