Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 1:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 tato heto ryUyaM sampUrNaM yatnaM vidhAya vizvAse saujanyaM saujanye jJAnaM

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো হেতো ৰ্যূযং সম্পূৰ্ণং যত্নং ৱিধায ৱিশ্ৱাসে সৌজন্যং সৌজন্যে জ্ঞানং

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো হেতো র্যূযং সম্পূর্ণং যত্নং ৱিধায ৱিশ্ৱাসে সৌজন্যং সৌজন্যে জ্ঞানং

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ဟေတော ရျူယံ သမ္ပူရ္ဏံ ယတ္နံ ဝိဓာယ ဝိၑွာသေ သော်ဇနျံ သော်ဇနျေ ဇ္ဉာနံ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO hEtO ryUyaM sampUrNaM yatnaM vidhAya vizvAsE saujanyaM saujanyE jnjAnaM

Ver Capítulo Copiar




2 पतरस 1:5
25 Referencias Cruzadas  

aparamapi yuSmAkam asmAkaJca sthAnayo rmadhye mahadvicchedo'sti tata etatsthAnasya lokAstat sthAnaM yAtuM yadvA tatsthAnasya lokA etat sthAnamAyAtuM na zaknuvanti|


kintu ya isrAyelIyalokAn uddhArayiSyati sa evAyam ityAzAsmAbhiH kRtA|tadyathA tathAstu tasyA ghaTanAyA adya dinatrayaM gataM|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputro yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


tasmAd yUyam ajJAnA na bhavata kintu prabhorabhimataM kiM tadavagatA bhavata|


mayA yat prArthyate tad idaM yuSmAkaM prema nityaM vRddhiM gatvA


ato he priyatamAH, yuSmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite'pi mayi bahutarayatnenAjJAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


he bhrAtaraH, zeSe vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyeNa yena kenacit prakAreNa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


yato vidyAjJAnayoH sarvve nidhayaH khrISTe guptAH santi|


kintu vizvAsaM vinA ko'pIzvarAya rocituM na zaknoti yata Izvaro'sti svAnveSilokebhyaH puraskAraM dadAti cetikathAyAm IzvarazaraNAgatai rvizvasitavyaM|


yathA kazcid IzvarasyAnugrahAt na patet, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavet tena ca bahavo'pavitrA na bhaveyuH,


aparaM yuSmAkam ekaiko jano yat pratyAzApUraNArthaM zeSaM yAvat tameva yatnaM prakAzayedityaham icchAmi|


he puruSAH, yUyaM jJAnato durbbalatarabhAjanairiva yoSidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na ced yuSmAkaM prArthanAnAM bAdhA janiSyate|


tasmAd he bhrAtaraH, yUyaM svakIyAhvAnavaraNayo rdRDhakaraNe bahu yatadhvaM, tat kRtvA kadAca na skhaliSyatha|


yato 'nena prakAreNAsmAkaM prabhostrAtR ryIzukhrISTasyAnantarAjyasya pravezena yUyaM sukalena yojayiSyadhve|


ataeva he priyatamAH, tAni pratIkSamANA yUyaM niSkalaGkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


kintvasmAkaM prabhostrAtu ryIzukhrISTasyAnugrahe jJAne ca varddhadhvaM| tasya gauravam idAnIM sadAkAlaJca bhUyAt| Amen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos