Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 1:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 yataH sa piturIzvarAd gauravaM prazaMsAJca prAptavAn vizeSato mahimayuktatejomadhyAd etAdRzI vANI taM prati nirgatavatI, yathA, eSa mama priyaputra etasmin mama paramasantoSaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ স পিতুৰীশ্ৱৰাদ্ গৌৰৱং প্ৰশংসাঞ্চ প্ৰাপ্তৱান্ ৱিশেষতো মহিমযুক্ততেজোমধ্যাদ্ এতাদৃশী ৱাণী তং প্ৰতি নিৰ্গতৱতী, যথা, এষ মম প্ৰিযপুত্ৰ এতস্মিন্ মম পৰমসন্তোষঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ স পিতুরীশ্ৱরাদ্ গৌরৱং প্রশংসাঞ্চ প্রাপ্তৱান্ ৱিশেষতো মহিমযুক্ততেজোমধ্যাদ্ এতাদৃশী ৱাণী তং প্রতি নির্গতৱতী, যথা, এষ মম প্রিযপুত্র এতস্মিন্ মম পরমসন্তোষঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး သ ပိတုရီၑွရာဒ် ဂေါ်ရဝံ ပြၑံသာဉ္စ ပြာပ္တဝါန် ဝိၑေၐတော မဟိမယုက္တတေဇောမဓျာဒ် ဧတာဒၖၑီ ဝါဏီ တံ ပြတိ နိရ္ဂတဝတီ, ယထာ, ဧၐ မမ ပြိယပုတြ ဧတသ္မိန် မမ ပရမသန္တောၐး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH sa piturIzvarAd gauravaM prazaMsAnjca prAptavAn vizESatO mahimayuktatEjOmadhyAd EtAdRzI vANI taM prati nirgatavatI, yathA, ESa mama priyaputra Etasmin mama paramasantOSaH|

Ver Capítulo Copiar




2 पतरस 1:17
36 Referencias Cruzadas  

kenApi na virodhaM sa vivAdaJca kariSyati| na ca rAjapathe tena vacanaM zrAvayiSyate|


anyacca tena sAkaM saMlapantau mUsA eliyazca tebhyo darzanaM dadatuH|


etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


ato yUyaM prayAya sarvvadezIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|


etarhi payodastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivezayateti nabhovANI tanmedyAnniryayau|


pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti kiJca putraM vinA yasmai janAya putrastaM prakAzitavAn taJca vinA kopi pitaraM na jAnAti|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|


tathA nijAn meSAnapi jAnAmi, meSAzca mAM jAnAnti, ahaJca meSArthaM prANatyAgaM karomi|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati preritaJca pumAMsaM katham IzvaranindakaM vAdaya?


ataeva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, no cet karmmahetoH pratyayaM kuruta|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


he pitasteSAM sarvveSAm ekatvaM bhavatu tava yathA mayi mama ca yathA tvayyekatvaM tathA teSAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpe UrddhvagamanaM na karomi kintu yo mama yuSmAkaJca pitA mama yuSmAkaJcezvarastasya nikaTa UrddhvagamanaM karttum udyatosmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jJApaya|


pitA putre snehaM kRtvA tasya haste sarvvANi samarpitavAn|


pitA putre snehaM karoti tasmAt svayaM yadyat karmma karoti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajJAnaM janiSyate tadartham itopi mahAkarmma taM darzayiSyati|


pitA yathA svayaJjIvI tathA putrAya svayaJjIvitvAdhikAraM dattavAn|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputro yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariSyAmi|


sa yAn yAn lokAn mahyamadadAt teSAmekamapi na hArayitvA zeSadine sarvvAnaham utthApayAmi idaM matprerayituH piturabhimataM|


yUyaJca sarvva ekacittA bhUtvA mukhaikenevAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayeta|


kRpAluH pitA sarvvasAntvanAkArIzvarazca yo'smatprabhoryIzukhrISTasya tAta IzvaraH sa dhanyo bhavatu|


mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyo'smAkaM prabho ryIzukhrISTasya tAta Izvaro jAnAti|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyena sarvvaM dhatte ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAne mahAmahimno dakSiNapArzve samupaviSTavAn|


piturIzvarAt tatpituH putrAt prabho ryIzukhrISTAcca prApyo 'nugrahaH kRpA zAntizca satyatApremabhyAM sArddhaM yuSmAn adhitiSThatu|


yIzukhrISTasya dAso yAkUbo bhrAtA yihUdAstAtenezvareNa pavitrIkRtAn yIzukhrISTena rakSitAMzcAhUtAn lokAn prati patraM likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos