Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 1:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 yato 'nena prakAreNAsmAkaM prabhostrAtR ryIzukhrISTasyAnantarAjyasya pravezena yUyaM sukalena yojayiSyadhve|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতো ঽনেন প্ৰকাৰেণাস্মাকং প্ৰভোস্ত্ৰাতৃ ৰ্যীশুখ্ৰীষ্টস্যানন্তৰাজ্যস্য প্ৰৱেশেন যূযং সুকলেন যোজযিষ্যধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতো ঽনেন প্রকারেণাস্মাকং প্রভোস্ত্রাতৃ র্যীশুখ্রীষ্টস্যানন্তরাজ্যস্য প্রৱেশেন যূযং সুকলেন যোজযিষ্যধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတော 'နေန ပြကာရေဏာသ္မာကံ ပြဘောသ္တြာတၖ ရျီၑုခြီၐ္ဋသျာနန္တရာဇျသျ ပြဝေၑေန ယူယံ သုကလေန ယောဇယိၐျဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yatO 'nEna prakArENAsmAkaM prabhOstrAtR ryIzukhrISTasyAnantarAjyasya pravEzEna yUyaM sukalEna yOjayiSyadhvE|

Ver Capítulo Copiar




2 पतरस 1:11
23 Referencias Cruzadas  

tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


yo janastenaH sa kevalaM stainyabadhavinAzAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum Agaccham|


aparaM tava manasaH parivarttanaM karttum izvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakSamAcirasahiSNutvanidhiM tucchIkaroSi?


tataH param anto bhaviSyati tadAnIM sa sarvvaM zAsanam adhipatitvaM parAkramaJca luptvA svapitarIzvare rAjatvaM samarpayiSyati|


aparam asmAkam etasmin pArthive dUSyarUpe vezmani jIrNe satIzvareNa nirmmitam akarakRtam asmAkam anantakAlasthAyi vezmaikaM svarge vidyata iti vayaM jAnImaH|


asmAkam antare yA zaktiH prakAzate tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanAJcAtikramituM yaH zaknoti


ihaloke ye dhaninaste cittasamunnatiM capale dhane vizvAsaJca na kurvvatAM kintu bhogArtham asmabhyaM pracuratvena sarvvadAtA


aparaM sarvvasmAd duSkarmmataH prabhu rmAm uddhariSyati nijasvargIyarAjyaM netuM mAM tArayiSyati ca| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


zeSaM puNyamukuTaM madarthaM rakSitaM vidyate tacca tasmin mahAdine yathArthavicArakeNa prabhunA mahyaM dAyiSyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkAGkSante tebhyaH sarvvebhyo 'pi dAyiSyate|


ityasmin IzvaraH pratijJAyAH phalAdhikAriNaH svIyamantraNAyA amoghatAM bAhulyato darzayitumicchan zapathena svapratijJAM sthirIkRtavAn|


ye janA asmAbhiH sArddham astadIzvare trAtari yIzukhrISTe ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH preritazca zimon pitaraH patraM likhati|


tato heto ryUyaM sampUrNaM yatnaM vidhAya vizvAse saujanyaM saujanye jJAnaM


trAtuH prabho ryIzukhrISTasya jJAnena saMsArasya malebhya uddhRtA ye punasteSu nimajjya parAjIyante teSAM prathamadazAtaH zeSadazA kutsitA bhavati|


kintvasmAkaM prabhostrAtu ryIzukhrISTasyAnugrahe jJAne ca varddhadhvaM| tasya gauravam idAnIM sadAkAlaJca bhUyAt| Amen|


aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yo jano jayati tamahaM mayA sArddhaM matsiMhAsana upavezayiSyAmi|


asmadIzvarapakSe 'smAn nRpatIn yAjakAnapi| kRtavAMstena rAjatvaM kariSyAmo mahItale||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos