Biblia Todo Logo
La Biblia Online

- Anuncios -




2 पतरस 1:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 ye janA asmAbhiH sArddham astadIzvare trAtari yIzukhrISTe ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH preritazca zimon pitaraH patraM likhati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যে জনা অস্মাভিঃ সাৰ্দ্ধম্ অস্তদীশ্ৱৰে ত্ৰাতৰি যীশুখ্ৰীষ্টে চ পুণ্যসম্বলিতৱিশ্ৱাসধনস্য সমানাংশিৎৱং প্ৰাপ্তাস্তান্ প্ৰতি যীশুখ্ৰীষ্টস্য দাসঃ প্ৰেৰিতশ্চ শিমোন্ পিতৰঃ পত্ৰং লিখতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যে জনা অস্মাভিঃ সার্দ্ধম্ অস্তদীশ্ৱরে ত্রাতরি যীশুখ্রীষ্টে চ পুণ্যসম্বলিতৱিশ্ৱাসধনস্য সমানাংশিৎৱং প্রাপ্তাস্তান্ প্রতি যীশুখ্রীষ্টস্য দাসঃ প্রেরিতশ্চ শিমোন্ পিতরঃ পত্রং লিখতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယေ ဇနာ အသ္မာဘိး သာရ္ဒ္ဓမ် အသ္တဒီၑွရေ တြာတရိ ယီၑုခြီၐ္ဋေ စ ပုဏျသမ္ဗလိတဝိၑွာသဓနသျ သမာနာံၑိတွံ ပြာပ္တာသ္တာန် ပြတိ ယီၑုခြီၐ္ဋသျ ဒါသး ပြေရိတၑ္စ ၑိမောန် ပိတရး ပတြံ လိခတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yE janA asmAbhiH sArddham astadIzvarE trAtari yIzukhrISTE ca puNyasambalitavizvAsadhanasya samAnAMzitvaM prAptAstAn prati yIzukhrISTasya dAsaH prEritazca zimOn pitaraH patraM likhati|

Ver Capítulo Copiar




2 पतरस 1:1
40 Referencias Cruzadas  

teSAM dvAdazapreSyANAM nAmAnyetAni| prathamaM zimon yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putro yAkUb


tataH paraM yIzu rgAlIlo jaladhestaTena gacchan gacchan Andriyastasya bhrAtA zimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|


mamAtmA tArakeze ca samullAsaM pragacchati|


ataeva Izvarasya zAstre proktamasti teSAmantike bhaviSyadvAdinaH preritAMzca preSayiSyAmi tataste teSAM kAMzcana haniSyanti kAMzcana tADazSyinti|


pazcAt sa taM yizoH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviSyati|


kazcid yadi mama sevako bhavituM vAJchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn preSayAmi|


he bhrAtaro mama kathAyAm mano nidhatta| IzvaraH svanAmArthaM bhinnadezIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kRtvA yena prakAreNa prathamaM tAn prati kRpAvalekanaM kRtavAn taM zimon varNitavAn|


Izvaro nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthe pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH preritazca prabho ryIzukhrISTasya sevako yaH paulaH


yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kiJcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAJchA|


yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAde prakAzate| tadadhi dharmmapustakepi likhitamidaM "puNyavAn jano vizvAsena jIviSyati"|


yUyaJca tasmAt khrISTe yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jJAnaM puNyaM pavitratvaM muktizca jAtA|


Izvarasya samitiM prati daurAtmyAcaraNAd ahaM preritanAma dharttum ayogyastasmAt preritAnAM madhye kSudratamazcAsmi|


ahaM kim ekaH prerito nAsmi? kimahaM svatantro nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?


vizvAsakAraNAdeva samabhASi mayA vacaH| iti yathA zAstre likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyate tasmAcca vacAMsi bhASyante|


yato vayaM tena yad IzvarIyapuNyaM bhavAmastadarthaM pApena saha yasya jJAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kRtaH|


yatazchinnatvacAM madhye preritatvakarmmaNe yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhye tasmai karmmaNe mAmapyAzritavatI|


pUrvvayugeSu mAnavasantAnAstaM jJApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviSyadvAdinazca pratyAtmanA prakAzito'bhavat;


sa eva ca kAMzcana preritAn aparAn bhaviSyadvAdino'parAn susaMvAdapracArakAn aparAn pAlakAn upadezakAMzca niyuktavAn|


yuSmAkam ekaH prabhureko vizvAsa ekaM majjanaM, sarvveSAM tAtaH


paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzoH sarvvAn pavitralokAn samiteradhyakSAn paricArakAMzca prati patraM likhataH|


yato yena yuSmAbhiH khrISTe kevalavizvAsaH kriyate tannahi kintu tasya kRte klezo'pi sahyate tAdRzo varaH khrISTasyAnurodhAd yuSmAbhiH prApi,


yato hetorahaM yat khrISTaM labheya vyavasthAto jAtaM svakIyapuNyaJca na dhArayan kintu khrISTe vizvasanAt labhyaM yat puNyam IzvareNa vizvAsaM dRSTvA dIyate tadeva dhArayan yat khrISTe vidyeya tadarthaM tasyAnurodhAt sarvveSAM kSatiM svIkRtya tAni sarvvANyavakarAniva manye|


tava taM niSkapaTaM vizvAsaM manasi kurvvan tavAzrupAtaM smaran yathAnandena praphallo bhaveyaM tadarthaM tava darzanam AkAGkSe|


anantajIvanasyAzAto jAtAyA Izvarabhakte ryogyasya satyamatasya yat tatvajJAnaM yazca vizvAsa IzvarasyAbhirucitalokai rlabhyate tadarthaM


mama trAturIzvarasyAjJayA ca tasya ghoSaNaM mayi samarpitam abhUt| asmAkaM tAta IzvaraH paritrAtA prabhu ryIzukhrISTazca tubhyam anugrahaM dayAM zAntiJca vitaratu|


paramasukhasyAzAm arthato 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyodayaM pratIkSAmahe|


Izvarasya prabho ryIzukhrISTasya ca dAso yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


panta-gAlAtiyA-kappadakiyA-AziyA-bithuniyAdezeSu pravAsino ye vikIrNalokAH


yato vahninA yasya parIkSA bhavati tasmAt nazvarasuvarNAdapi bahumUlyaM yuSmAkaM vizvAsarUpaM yat parIkSitaM svarNaM tena yIzukhrISTasyAgamanasamaye prazaMsAyAH samAdarasya gauravasya ca yogyatA prAptavyA|


vizvAsinAM yuSmAkameva samIpe sa mUlyavAn bhavati kintvavizvAsinAM kRte nicetRbhiravajJAtaH sa pASANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailo jAtaH|


khrISTasya klezAnAM sAkSI prakAziSyamANasya pratApasyAMzI prAcInazcAhaM yuSmAkaM prAcInAn vinIyedaM vadAmi|


tatsarvveNa cAsmabhyaM tAdRzA bahumUlyA mahApratijJA dattA yAbhi ryUyaM saMsAravyAptAt kutsitAbhilASamUlAt sarvvanAzAd rakSAM prApyezvarIyasvabhAvasyAMzino bhavituM zaknutha|


yIzukhrISTasya dAso yAkUbo bhrAtA yihUdAstAtenezvareNa pavitrIkRtAn yIzukhrISTena rakSitAMzcAhUtAn lokAn prati patraM likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos