Biblia Todo Logo
La Biblia Online

- Anuncios -




2 योहन 1:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijJAyAM yastiSThati sa pitaraM putraJca dhArayati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যঃ কশ্চিদ্ ৱিপথগামী ভূৎৱা খ্ৰীষ্টস্য শিক্ষাযাং ন তিষ্ঠতি স ঈশ্ৱৰং ন ধাৰযতি খ্ৰীষ্টস্য শিজ্ঞাযাং যস্তিষ্ঠতি স পিতৰং পুত্ৰঞ্চ ধাৰযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যঃ কশ্চিদ্ ৱিপথগামী ভূৎৱা খ্রীষ্টস্য শিক্ষাযাং ন তিষ্ঠতি স ঈশ্ৱরং ন ধারযতি খ্রীষ্টস্য শিজ্ঞাযাং যস্তিষ্ঠতি স পিতরং পুত্রঞ্চ ধারযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယး ကၑ္စိဒ် ဝိပထဂါမီ ဘူတွာ ခြီၐ္ဋသျ ၑိက္ၐာယာံ န တိၐ္ဌတိ သ ဤၑွရံ န ဓာရယတိ ခြီၐ္ဋသျ ၑိဇ္ဉာယာံ ယသ္တိၐ္ဌတိ သ ပိတရံ ပုတြဉ္စ ဓာရယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|

Ver Capítulo Copiar




2 योहन 1:9
15 Referencias Cruzadas  

pitrA mayi sarvvANi samarpitAni, pitaraM vinA kopi putraM na jAnAti, yAn prati putreNa pitA prakAzyate tAn vinA putrAd anyaH kopi pitaraM na jAnAti|


pitrA sarvvANi mayi samarpitAni pitaraM vinA kopi putraM na jAnAti kiJca putraM vinA yasmai janAya putrastaM prakAzitavAn taJca vinA kopi pitaraM na jAnAti|


yIzurakathayad ahameva satyajIvanarUpapatho mayA na gantA kopi pituH samIpaM gantuM na zaknoti|


yaH kazcin mayi na tiSThati sa zuSkazAkheva bahi rnikSipyate lokAzca tA AhRtya vahnau nikSipya dAhayanti|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


ye yihUdIyA vyazvasan yIzustebhyo'kathayat


preritAnAm upadeze saGgatau pUpabhaJjane prArthanAsu ca manaHsaMyogaM kRtvAtiSThan|


khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|


kimapi nApahareyuH kintu pUrNAM suvizvastatAM prakAzayeyuriti tAn Adiza| yata evamprakAreNAsmakaM trAturIzvarasya zikSA sarvvaviSaye tai rbhUSitavyA|


yato vayaM khrISTasyAMzino jAtAH kintu prathamavizvAsasya dRDhatvam asmAbhiH zeSaM yAvad amoghaM dhArayitavyaM|


vayaM mRtijanakakarmmabhyo manaHparAvarttanam Izvare vizvAso majjanazikSaNaM hastArpaNaM mRtalokAnAm utthAnam


asmAbhi ryad dRSTaM zrutaJca tadeva yuSmAn jJApyate tenAsmAbhiH sahAMzitvaM yuSmAkaM bhaviSyati| asmAkaJca sahAMzitvaM pitrA tatputreNa yIzukhrISTena ca sArddhaM bhavati|


samitiM pratyahaM patraM likhitavAn kintu teSAM madhye yo diyatriphiH pradhAnAyate so 'smAn na gRhlAti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos