Biblia Todo Logo
La Biblia Online

- Anuncios -




2 कुरिन्थियों 11:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yadA ca yuSmanmadhye'va'rtte tadA mamArthAbhAve jAte yuSmAkaM ko'pi mayA na pIDitaH; yato mama so'rthAbhAvo mAkidaniyAdezAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSaye yathA yuSmAsu bhAro na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 यदा च युष्मन्मध्येऽवऽर्त्ते तदा ममार्थाभावे जाते युष्माकं कोऽपि मया न पीडितः; यतो मम सोऽर्थाभावो माकिदनियादेशाद् आगतै भ्रातृभि न्यवार्य्यत, इत्थमहं क्कापि विषये यथा युष्मासु भारो न भवामि तथा मयात्मरक्षा कृता कर्त्तव्या च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদা চ যুষ্মন্মধ্যেঽৱঽৰ্ত্তে তদা মমাৰ্থাভাৱে জাতে যুষ্মাকং কোঽপি মযা ন পীডিতঃ; যতো মম সোঽৰ্থাভাৱো মাকিদনিযাদেশাদ্ আগতৈ ভ্ৰাতৃভি ন্যৱাৰ্য্যত, ইত্থমহং ক্কাপি ৱিষযে যথা যুষ্মাসু ভাৰো ন ভৱামি তথা মযাত্মৰক্ষা কৃতা কৰ্ত্তৱ্যা চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদা চ যুষ্মন্মধ্যেঽৱঽর্ত্তে তদা মমার্থাভাৱে জাতে যুষ্মাকং কোঽপি মযা ন পীডিতঃ; যতো মম সোঽর্থাভাৱো মাকিদনিযাদেশাদ্ আগতৈ ভ্রাতৃভি ন্যৱার্য্যত, ইত্থমহং ক্কাপি ৱিষযে যথা যুষ্মাসু ভারো ন ভৱামি তথা মযাত্মরক্ষা কৃতা কর্ত্তৱ্যা চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒါ စ ယုၐ္မန္မဓျေ'ဝ'ရ္တ္တေ တဒါ မမာရ္ထာဘာဝေ ဇာတေ ယုၐ္မာကံ ကော'ပိ မယာ န ပီဍိတး; ယတော မမ သော'ရ္ထာဘာဝေါ မာကိဒနိယာဒေၑာဒ် အာဂတဲ ဘြာတၖဘိ နျဝါရျျတ, ဣတ္ထမဟံ က္ကာပိ ဝိၐယေ ယထာ ယုၐ္မာသု ဘာရော န ဘဝါမိ တထာ မယာတ္မရက္ၐာ ကၖတာ ကရ္တ္တဝျာ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|

Ver Capítulo Copiar




2 कुरिन्थियों 11:9
16 Referencias Cruzadas  

tau dUSyanirmmANajIvinau, tasmAt parasparam ekavRttikatvAt sa tAbhyAM saha uSitvA tat karmmAkarot|


sIlatImathiyayo rmAkidaniyAdezAt sametayoH satoH paula uttaptamanA bhUtvA yIzurIzvareNAbhiSikto bhavatIti pramANaM yihUdIyAnAM samIpe prAdAt|


kasyApi svarNaM rUpyaM vastraM vA prati mayA lobho na kRtaH|


yato yirUzAlamasthapavitralokAnAM madhye ye daridrA arthavizrANanena tAnupakarttuM mAkidaniyAdezIyA AkhAyAdezIyAzca lokA aicchan|


stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tenAham AnandAmi yato yuSmAbhiryat nyUnitaM tat taiH sampUritaM|


kintu pracurasahiSNutA klezo dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parizramo jAgaraNam upavasanaM


etayopakArasevayA pavitralokAnAm arthAbhAvasya pratIkAro jAyata iti kevalaM nahi kintvIzcarasya dhanyavAdo'pi bAhulyenotpAdyate|


aparaM ya ipAphradIto mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUto madIyopakArAya pratinidhizcAsti yuSmatsamIpe tasya preSaNam Avazyakam amanye|


vayaM khrISTasya preritA iva gauravAnvitA bhavitum azakSyAma kintu yuSmattaH parasmAd vA kasmAdapi mAnavAd gauravaM na lipsamAnA yuSmanmadhye mRdubhAvA bhUtvAvarttAmahi|


he bhrAtaraH, asmAkaM zramaH kleेzazca yuSmAbhiH smaryyate yuSmAkaM ko'pi yad bhAragrasto na bhavet tadarthaM vayaM divAnizaM parizrAmyanto yuSmanmadhya Izvarasya susaMvAdamaghoSayAma|


bahavazca prastarAghAtai rhatAH karapatrai rvA vidIrNA yantrai rvA kliSTAH khaGgadhArai rvA vyApAditAH| te meSANAM chAgAnAM vA carmmANi paridhAya dInAH pIDitA duHkhArttAzcAbhrAmyan|


Síguenos en:

Anuncios


Anuncios